पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३५० )
रघुवंशे

वसु धनं ददौ यावता वसुनैषां स्नातकानां पर्याप्तदक्षिणाः समग्रदक्षिणा यज्ञाः समाप्येरन् । तावद्ददावित्यन्वयः ॥

  ते प्रीतमनसस्तस्मै यामाशिषमु[१]दैरयन् ।
  सा तस्य कर्मनि[२]वृत्तैर्दूरं पश्चात्कृता फलैः॥१८॥

 त इति ॥ प्रीतमनसस्ते स्नातकास्तस्मा अतिथये यामाशिषमुदैरयन्व्याहरन्साशीस्तस्यातिथेः कर्मनिर्वृत्तैः पूर्वपुण्यनिष्पन्नैः फलैः साम्राज्यादिभिर्दूरं दूरतः पश्चात्कृता । स्वफलदानस्य तदानीमनवकाशात्कालान्तरोद्वीक्षणं न चकारेत्यर्थः ।।

  बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् ।
  धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम् ॥ १९ ॥

 बन्धेति ॥ सोऽतिथिबर्द्धानां बन्धच्छेदं वधार्हाणामवध्यताम् । धुरं वहन्तीति धुर्या बलीवर्दादयः । तेषां धुरो भारस्य मोक्षं गवामदोहं वत्सानां पानार्थं दोहनिवृत्तिं चादिशदादिदेश ॥

  क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः।
  लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥२०॥

 क्रीडेति ॥ पञ्जरस्थाः शुकादयोऽस्यातिथेः क्रीडापतत्रिणोऽपि । किमुतान्य इत्यपिशब्दार्थः । तदादेशात्तस्यातिथे शासनाल्लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ॥

  ततः क[३]क्ष्यान्तरन्यस्तं गजदन्तासनं शुचि ।
  सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः॥२१॥

तत इति ॥ तपः सोऽतिथिर्नेपथ्यग्रहणाय प्रसाधनस्वीकाराय । कक्ष्यान्तरं हर्म्याङ्गणविशेषः ॥ “कक्ष्या प्रकोष्ठे हर्म्यादेः" इत्यमरः॥ तत्र न्यस्तं स्थापितं शुचि निर्मलं सोत्तरच्छदमास्तरणसहितं गजदन्तस्यासनं पीठमध्यास्त । तत्रोपविष्ट इत्यर्थः।

  तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः।
  आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥ २२॥

 तमिति ॥ तोयेन निर्णिक्तपाणयः क्षालितहस्ताः प्रसाधका अलंकर्तारो धूपेन गन्धद्रव्यधूपेनाश्यानकेशान्तं शोषितकेशपाशान्तं तमतिथिं तैस्तैराकल्पस्य

नेपथ्यस्य साधनैर्गन्धमाल्यादिभिरुपसेदुरुपतस्थुः । अलंचक्रुरित्यर्थः ।।


  1. उदीरयन्.
  2. निर्वृत्त्यै.
  3. कक्षान्तर.