पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३२० )
रघुवंशे

 उभयोरिति।लोको जन उभयोः कुमारयोः प्रावीण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया नैःस्पृह्येण विसिष्मिये ॥

  गेये को नु विनेता वां कस्य चेयं कृ[१]तिः कवेः ।
  इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ ६९ ॥

 गेय इति ॥ गेये गीते को नु वां युवयोर्विनेता शिक्षकः । नुशब्दः प्रश्ने ॥“नु पृच्छायां वितर्के च" इत्यमरः ॥ इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ । विनेतारं कविं चेत्यर्थः ॥ “गेये केन विनीतौ वाम्" इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः-केन पुंसा वा युवां गेये गीतविषये विनीतौ शिक्षितौ ॥ कर्मणि निष्ठाप्रत्ययः॥

  अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
  [२]रीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ ७॥

 अथेति ॥ अथ सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान्प्राप्तः सन् । देहमात्मन उरीकृत्य । आत्मानं स्थापयित्वेत्यर्थः । राज्यमस्मै प्राचेतसाय न्यवेदयत्समर्पितवान्|

  स तावाख्याय रा[३]माय मैथिलेयौ त[४]दात्मजौ।
  कविः कारुणिको वव्रे सीतायाः संप[५]रिग्रहम् ॥ ७१ ॥

 स इति ॥ करुणा प्रयोजनमस्य कारुणिको दयालुः ॥ " प्रयोजनम्” इति ठञ् ॥" स्याद्दयालुः कारुणिकः” इत्यमरः ॥स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः संपरिग्रहं स्वीकारं वव्रे ययाचे ॥

  तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
  दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः॥७२ ॥

 तातेति ॥ हे तात । ते स्नुषा सीता नोऽस्माकमक्ष्णोः समीपं समक्षम् ॥ "अव्ययीभावे शरत्प्रभृतिभ्यः" इति समासान्तष्टच् ॥ जातवेदसि वह्नौ शुद्धा । नास्माकमविश्वास इत्यर्थः । किन्तु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्दधुर्न विशश्वसुः॥

  ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली।
  ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥७३॥


७१-७२ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

तदाकर्ण्य वचस्तस्य रामो राजीवलोचनः ।
सह हर्षविषादाभ्यं युक्तस्तं प्रोक्तवान्मुनिम् ।।

  1. कवेः कृतिः
  2. दूरीकृत्य
  3. समस्य
  4. तवात्मनौ
  5. तं परिग्रहम्