पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३१६ )
रघुवंशे

  इत्याप्तवचनाद्रामो विने[१]ष्यन्वर्णविक्रियाम् ।
  दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥४८॥

 इतीति ॥ इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन्वेगेन निष्कम्पकेतुना पत्रेण वाहनेन पुष्पकेन ॥ “पत्रं वाहनपक्षयोः" इत्यमरः॥ दिशः पपात धावति स्म ॥

  अथ धूमाभिताम्राक्षं वृक्षशाखा[२]वलम्बिनम् ।
  ददर्श कञ्चिदै[३]क्ष्वाकस्तपस्यन्तमधोमुखम् ॥ १९ ॥

 अथेति ॥ अथेक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः ॥ “कोपधादण्" इत्यणि कृते "दाण्डिनायन-" इत्यादिनोकारलोपनिपातः ॥ धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं पतश्चरन्तं कञ्चित्पुरुषं ददर्श ॥

  पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः।
  आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥५०॥

 पृष्टेति ॥ राज्ञा नाम चान्वयश्च तौ पृष्टौ नामान्वयौ यस्य स तथोक्तः । धूमं पिबतीति धूमपः ॥ “सुपि” इति योगविभागात्कप्रत्ययः ॥ स पुरुष आत्मानं सुरपदार्थिनं स्वर्गार्थिनम् । अनेन प्रयोजनमपि पृष्ट इति ज्ञेयम् । शम्बुकं नाम शूद्रमाचष्ट बभाषे किल॥

  तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।
  शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ ५१ ॥

 तपसीति ॥ तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम्|| "शीर्षच्छेदाद्यच्च” इति यत्प्रत्ययः॥ परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ॥

  स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
  ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ।। ५२।।

 स इति ॥ स रामो ज्योतिष्कणैः स्फुलिङ्गैराहतानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रम् । हिमक्लिष्टकिञ्जल्कं पङ्कजमिव । कण्ठ एव नालं तस्मादपातयत् ॥

  कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
  तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ ५३॥

१ . २ . ३.


  1. विमृश्यन्
  2. विलम्बिनम्
  3. इक्ष्वाकु: