पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २८७ )
चतुर्दशः सर्गः ।

  लङ्केश्वरप्रणतिभङ्गदृढव्रतं त-
   द्वन्द्यं युगं चरणयोर्जनकात्मजायाः।
  ज्येष्ठानुवृत्तिज[१]टिलं च शिरोऽस्य साधो-
   रन्योन्यपावनमभूदुभयं समेत्य ॥ ७८॥

 लङ्केश्वरेति ॥ लङ्केश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वान्योन्यस्य पावनं शोधकमभूत् ॥

  क्रोशार्धं प्रकृतिपु[२]रःसरेण गत्वा
   काकुत्स्थः स्तिमितजवेन पुष्पकेण ।
  शत्रुघ्नप्रतिविहितोपकार्यमार्यः
   साकेतोपवनमुदारमध्युवास ॥ ७९ ॥

 क्रोशेति ॥ आर्यः पूज्यः काकुत्स्थो रामः प्रकृतयः प्रजाः पुरःसर्यो यस्य तेन स्तिमितजवेन मन्दवेगेन पुष्पकेण । क्रोशोऽध्वपरिमाणविशेषः । क्रोशार्धं क्रोशैकदेशं गत्वा शत्रुघ्नेन प्रतिविहिताः सज्जिता उपकार्याः पटभवनानि यस्मिंस्तदुदारं महत्साकेतस्यायोध्याया उपवनमध्युवासाधितष्ठौ ॥ “साकेतः स्यादयोध्यायां कोसलानन्दिनी तथा" इति यादवः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदास कृतौ रघुवंशे महाकाव्ये
दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः ।


चतुर्दशः सर्गः।


   संजीवनं मैथिलकन्यकायाः सौन्दर्यसर्वस्वमहानिधानम् ।
   शशाङ्कपङ्केरुहयोः समानं रामस्य वन्दे रमणीयमास्यम् ॥

  भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।
  अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ॥१॥

 भर्तुरिति ॥ अथोपवनाधिष्ठानानन्तरं दाशरथी रामलक्ष्मणौ । उपघ्नतरोराश्रयवृक्षस्य ॥ “उपघ्न आश्रये" इति निपातः ॥ तस्य छेदाद्व्रतत्यौ लते इव ॥ “वल्ली तु व्रततिर्लता" इत्यमरः॥भर्तुर्दशरथस्य प्रणाशाच्छोचनीयं दशान्तरमवस्थान्तरम् ।।



  1. जटिलेन.
  2. पुरःसरोऽपि.