पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ११८ )
रघुवंशे

षष्ठः सर्गः ।


    जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ ।
    कामारि कामतातं वा कंचिद्देवं भजामहे ।।

  स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवत्सु ।
  वैमानिकानां मरुतामपश्यदाकृष्टलीलानरलोकपालान् ॥१॥

 स इति ॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपचारवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थानमनोज्ञवेषान्मनोहरनेपथ्यान्वैमानिकानां विमानैश्चरताम् ।। "चरति" इति ठक्प्रत्ययः ॥ मरुताममराणाम् ॥ “ मरुतौ पवनामरौ" इत्यमरः ॥ आकृलीलान्गृहीतसौभाग्यान् । आकृष्टमरुल्लीलानित्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ नरलोकं पालयन्तीति नरलोकपालाः ॥ कर्मण्यण्प्रत्ययः ॥ तान्भूपालानपश्यत् ॥ सर्गेऽस्मिन्नुपजातिश्छन्दः॥

  रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
  काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥२॥

 रतेरिति ॥ " रतिः स्मरप्रियायां च रागे च सुरते स्मृता" इति विश्वः॥ रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन । गृहीतरत्यनुनयेनेत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भीनिःस्पृहं बभूव । इन्दुमती सत्पतिमेनं विहाय नास्मान्वरिष्यतीति निश्चिक्युरित्यर्थः । सर्वातिशयसौन्दर्यमस्येति भावः ॥

  वैदर्भनिर्दिष्टम[१]सौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् ।
  शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥३॥

 वैदर्भेति ॥ असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लृप्तेन सुविहितेन सोपानपथेन । मृगराजशावः सिंहपोतः ॥ "पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः" इत्यमरः ॥ शिलानां विभङ्गैर्भङ्गीभिस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव । आरुरोह ॥

  परार्ध्यवर्णास्तरणोपपन्नमासेदिवारत्नवदासनं सः।
  भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ ४॥

 परायेति ॥ परार्ध्याः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बला-

दिनोपपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्ठितवान्सोऽजः ।


  1. अथो.