पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमाता कैश्चन युवकभक्तैर्महिलाभिश्च साकं श्रीवृन्दावनमगच्छत् । श्रीठाकुरं केन्द्रीकृत्य युवानो भक्ताः काशीपुरे समवेता बभूवुः । श्रीठाकुर- स्तान् त्यागमन्त्रे दीक्षितानकार्षीत् । परन्तु तस्य देहत्यागानन्तरं तेषां निवासाय न किमपि स्थानमवशिष्टम् | अनेके जनास्तु स्वस्वनिलयेष्वेव पराववृतिरे । केचन पुनरध्ययनमारब्धवन्तः, लाटूयोगेन्द्रौ च श्रीमात्रा सह वृन्दावनमगच्छताम् | तारकोऽपि किञ्चिद्दिनानन्तरं वृन्दावनं जगाम | काशीपुरस्य लीला समाप्तिमगात् ।

इतश्चासौ नरेन्द्रनाथस्य हृदयमत्यन्तं व्याकुलमभवत् । श्रीठाकुरेण देहत्या- गात् पूर्व समस्तानामपि युवकभक्तानां निरीक्षणरक्षणभारो नरेन्द्रोपरि समर्पित आसीत् । किन्तु स धनहीनो निरुपायश्च । ज्ञातिभिः सह स्वनिवासगृहविषयेऽभियोग कारणाल्लिप्तोऽभवत् । कुत्र केनोपायेन युवकभक्तानेकत्र करिष्यामीति चिन्तया तस्य चित्तं विकल मभूत् । श्रीठाकुरस्यान्तिमां समीहां पालयितुं नासौ समर्थो भवतीति हेतोस्तदीये हृदये शान्तिर्नास्ति । स च बलराममन्दिरं केन्द्रीकृत्य भक्तैः : सह विचार विमर्शमकरोत् । तदानीमेव काले एकेनाभावनी येनो पायेन श्रीठाकुरस्य विशिष्टामिच्छामनुसृत्य सर्वासां समस्यानां समाधानं बभूव । चतुर्दिकस्थिते प्रगाढान्धकारे नरेन्द्रेण चैका समुज्ज्वला दीपशिखा दृष्टा ।... श्रीठाकुरस्य परमभक्तः सुरेन्द्रनाथो मित्रोपनामा एकदा कार्या- लयादागत्य वस्त्रपरिवर्त्तनमकरोत् । तदानीं सन्ध्या आसीत् । तस्मिन्