पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना स्वामिविवेकानन्दो द्विषष्टिवर्षेभ्यः प्राक् अस्माजगतः प्रस्थितः, किन्तु तस्य जीवनस्य वाण्याञ्च प्रेरणा साम्प्रतमपि संजोवितास्ति, एवं अस्मिन् देशे विदेशेष्वपि तस्य जीवनं वाणी च समाद्रियमाणे विद्येते, तथा ते तावदुत्तरोत्तरं सर्वस्तराणामपि मानवानामनुप्रेरणां दत्तः । स्वामिमहाभागः केवलं एकोनचत्वारिंशद्वर्षमेव भौतिकं शरीरमादायात्रावर्तत । एतस्मिन् स्वल्पे परिमिते जीवने स यत्कि- मप्यकरोत् तत् याथार्थ्येनैव दैविककार्यमासीत् । तस्य गुरुः भगवान् श्रीरामकृष्णदेवः तत्सम्बन्धे यद् यद् अलौकिकं दर्शनम् अकार्षीत् तत् सर्वथा काल्पनिकं नाविद्यत | स्वामिजीवनस्य अनुसन्धानकर्तॄणां तथा विचारशीलवाचकानां पुरः सहजतयैवेदं प्रतिभासेत । श्री विवेकानन्दस्य वैयक्तिकम् आध्यात्मिक साधनं, परिव्रज्या, तदीयं पवित्रचरितं, गम्भीरं पाण्डित्यं, गाढं स्वदेशप्रेम, दीनहीनान् निर्यातितान् तथा अवहेलितान् च प्रति तदीया उद्वेला सहानुभूतिः, तदीये वीर्यतेजसी, ज्ञानं, वैराग्यं तथा मानवसेवा, तत्कृतं भारतीय- जातीयताया उद्बोधनं विश्वहिते स्वात्मनियोगः तथा प्राच्ये प्रतीच्ये च चिन्ताजगति तदीयमवदानम् इत्यादयो गुणा: प्रत्येकं निजमहत्तया, मनोहारितया एवं गरिम्णा च अस्माकं मनः आकर्षन्ति । तदोयमपूर्वं जीवनं सर्वदेशेषु सर्वकालेषु चानुशीलनाईं विद्यते । ,