पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८ ) समाजस्य उच्चावचाः समेऽपि मानवाः ततः प्रचुरशिक्षां उद्दीप्तिन्त्र प्राप्तुं शक्नुवन्ति । एकाधिकरणा इयती शक्तिः, एतावतां सद्गुणानामेकत्र सन्निवेशच सुतरां दुरवापौ । स्वामी वस्तुतः एव एकः पुरुषतल्लज आसीत् । स्वामी विवेकानन्दः यथा वंगदेशस्य तथैव समस्तस्य भारतस्य तथा कृत्स्नस्य जगतोऽप्यासीत् । तस्य जीवने कापि भौगोलिकी सीमारेखा नाविद्यत । चिन्तनं, भावुकता तथा कार्यस्य गाम्भीर्य एवं व्यापकत्वं तच्चरित्रासक्तं यया विधया परिलक्ष्यन्ते तथा तदन्यत्र दुरवापम् । स एकस्य नवयुगस्य मूर्तिमान् आदर्शमानव इव वर्तते । तरुणेभ्यः प्रवीणेभ्यः पुरुषेभ्यः भारतीयेभ्यः तथा वैदेशिकेभ्यश्च प्रत्येकव्यक्तये तस्य सुस्पष्टाः शताधिकाः कल्याणवाण्यः समुपलभ्यन्ते । तादृशा लोकशिक्षकाः संसारस्येतिहासे न तावद् भूयांसो लभ्यन्ते । स आसीत् एको महान् युगप्रवर्तको महापुरुषः J स्वामिनः प्रादुर्भावोऽभवत् अनेकशताब्दीभ्यो निपीडितानां भयत्रस्तानां विद्वपघृणाभ्यां विच्छिन्नानां मानवानां मुक्तः, अभयस्य तथा एकताया: आलोकं लोकयितुम् । अयं प्रकाशः यथा भारते आवश्यकः तथैव संसारे सर्वत्र । स एनमालोकं निजमहागुरोः श्रीरामकृष्णदेवस्य जीवनात् तथा भारतवर्षस्य वेदान्तमन्दर मथिताद् उपनिपक्षीरार्णवात् आनैषीत् – यत्र च मानवात्मनः शाश्वते महिमाध्वनि ध्वान्तं किमपि पिधानं नादधीत । प्रत्येकं मनुष्यः भगवतः प्रतीकः, भगवतः अंश:- 'जोवः शिवः ।' मानवात्मा चिरमुक्तः अस्ति । स च समस्तभयानां - -