पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः दिसम्बरमासस्यैकादशता.रेकायां शुभ मुहूर्त्ते श्रीठाकुरः काशीपुरमानौतः । फलकुसुमवृक्षलता सुशोभिते मुक्ते स्थानेऽत्र समागस्य श्रीठाकुरो नितरामाननन्द | काशीपुरस्योद्यानमेव श्रीरामकृष्णदेवस्य 'अन्त्यलीलास्थानं' बभूव । अत्रैव श्रीठाकुरो निजशरीरे रोगाक्रान्तेऽपि संख्यातीतनरनारीपु आध्यात्मिकीं चेतनां सञ्चारयामास । तेन युवकभक्तान् त्यागमन्त्रे दीक्षितान् विधाय भाविनः श्रीरामकृष्णसंघस्य संघटनं काशीपुर एव सम्पादितम् । एकदा कुमारेभ्यो वैराग्यवद्भ्यः स्वहस्तेनैव गैरिकवस्त्राणि जपमालाश्च दत्वा तेषामभ्यन्तरेषु तेनाध्यात्मिक शक्तिसञ्चारः कृतः । घटनेयं तेषां युवकभक्तानां भाविजीवनसम्बन्धे विशेषेङ्गित परिपूर्णा- भवत् । श्रीरामकृष्णदेवो महाप्रस्थानाय प्रस्तुतोऽभवत् । तदोयं नरलीला- कार्यं समाप्तप्रायमभूत्। त्यागिशिष्याणां जीवनघटनकार्ये एव तस्यैक- मात्रष्टिः । शारीरिक्या अस्वस्थतायाः वार्ता विस्मृत्यानेकहोरापर्यन्तं सर्वेभ्योऽनेकान् धर्मोपदेशान् दददसौ तान् साधने भजने च न्ययोजयत् । रात्रिन्दिवं श्रीठाकुरसेवनमेव युवकभक्तानामेकमात्रं विधेयमासी, रात्रौ नरेन्द्रनाथोऽग्नि ( धुनिं ) प्रज्वाल्य सर्वैः सह ध्याने समुपवि सहज- शास्त्राणामध्ययने समालोचनायां चाधिकः कालो व्यतीयाय । क्रमेज्ञमा स्तैगृहगमनमपि परित्यक्तम् । भगवतस्तथागतस्य दृढसंकल्पमादा दा गा- गैरिक-

  • श्रीठाकुरस्तस्मिन् दिवसे नरेन्द्र-राखाल-योगीन्द्र बाबूराम-निरञ्जन तार-

शरत्-शशि-वृद्धगोपाल-काली-लाटूसंज्ञकेभ्य एकादशयुवकभक्तभ्यो •वस्त्राणि जपमालाश्च प्रदत्तवान् | अनन्तरं गिरीशचन्द्रायाप्येकं गैरिकं वस्त्रं प्रदत्तम् । देहत्यागात् पूर्वं त्यागिन एकादशापि शिष्यान् श्रीठाकुर एकस्मिन् दिने द्वारे द्वारे माधुकरी भिक्षार्थं प्राहिणोत् । तद्भिक्षान्नानां केचित्कणास्तेनापि गृहीताः स तु "भिक्षान्नं परमं पवित्र " - मिति जगाद ।