पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-त्रिवेकानन्दः जीवनस्य प्रत्येक क्षणे मानवा येषां सम्पर्कमासादयन्ति, येषां श्रद्धा- सम्मानादिकमनुतिष्ठन्ति, येषु स्निह्यन्ति, ते सर्व एव ईश्वरस्यांशभूता:- स्वयमपि तदभिन्नाः सन्ति । संसारस्य सर्वेषां जीवानामेवंविध- शिवज्ञानपूर्वक सेवानुष्ठानेन चित्तशुद्धौ सत्यामहमपि सच्चिदानन्द- मयस्येश्वरस्यांशः शुद्धमुक्तस्वभावश्चेति धारणा कत्तु शक्यते । यदि भगवान् कदाचिदवसरं दद्यात् तदानीमद्य यत् श्रुतं, तस्यैव सत्यस्य संसारे सर्वत्र प्रचारं करिष्यामि । पण्डितान मूर्खान्, धनिनो दरिद्रान्, ब्राह्मणान् चाण्डालान्, सर्वानेव विमुग्धान् करिष्यामि ।”* , , ु -:-*-:- ७४ - —

  • 'शिवज्ञानेन जीवसेवा' – अत्र महामन्त्रे साम्य-मैत्री-विश्वभ्रातृत्वानां बीजं

निहितमास्ते । सर्वतो निकटस्थेषु स्पृश्यास्पृश्य-प्रतिवेशि-समाज-जात्युपजाति- महामानवजातिमानवेषु चापि, पुनश्चैकधर्मस्य विभिन्नशाखासु मतवादेषु, विभिन्नेषु धर्मेषु चैकत्यसंस्थापनाय शिवज्ञानेन मानवमात्रसेवैव एकमात्रसहजी- पाय आस्ते । मनुष्य एव भगवतः श्रेष्ठतमः प्रतीकः, मनुष्यसेवा चैव तस्योत्तमा समर्चा । 'नरनारायण सेवा हि विशेषतया भारतस्य विभिन्नजातीयानां सदा विवादशीलसम्प्रदायानां च मध्ये एकतासम्पादनाय साहाय्यं दास्यति । करुणा- मयस्य भगवतः श्रीरामकृष्णदेवस्य 'सर्वधर्मसमन्वयवेद 'स्य प्रथमो मन्त्रः- 'नरनारायण सेवैवास्ते ।'