पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-त्रिवेकानन्दः ३४ आर्यमहर्षेरियं वाणी तदीयतरुणप्राणोपरि नैजमधिकारमकरोत् । भूमानन्दान्वेषणाय तस्य प्राणा व्याकुलत्वं प्रापुः । केवलमात्मचिन्ता, आत्मनो मुक्तिर्वा न, –विश्वेषां मानवानां समस्तदुःखविमुक्तेरुपायोद्- भावनहेतवे तेन सम्पूर्णा निजशक्तिर्नियोजिता । स चासीत् ज्ञानी, गुणी, आत्मविश्वासी युक्तिवादी च । ९ एवं हि नरेन्द्रनाथस्य मेलनमेकेन निरक्षरेण दरिद्रपूजकब्राह्मणेन साकमभवत् । स दक्षिणेश्वरे भवतारिण्याः कालिकायाः पूजामकरोत् । भगवन्तमन्तरेण न तेन जीवने किमपि समोहितं, नापि च किमपि परिज्ञातम् । नासौ व्याख्यानमदात्, न वा प्रचारमकरोत् । न तेन कश्चिद् ग्रन्थो लिखितः, न वा हिमालयस्य कन्दरायां तपः कत्तु प्रतस्थे । दक्षिणेश्वरस्य कालीमन्दिर एव प्रायशः त्रिंशद्वर्षाणि यावन्न्य- वसत् । केशवचन्द्रसेन - विजयकृष्णगोस्वामि- शिवनाथशास्त्रिप्रभृतयो ब्राह्मनेतारोऽस्य रहस्यमयपुरुषस्य चरणसरसी रुहसमीपे समागत्य बहुहोरा यावत् उपाविशन् । तस्य मुखादीश्वरप्रसङ्गं मन्त्रमुग्धा इवाशृण्वन् । तदीयभावसमाधिमवलोक्य विस्मिता अभूवन् । शास्त्रीयग्रन्थान् नाधीत्यापि स ईदृशीं सुन्दरतत्त्वकथां, यां तेऽपि न जानन्ति, कथम- कथयत् ? दर्शने त्वसौ विवित्तीयते स्म परिधानवस्त्र मपि न साधुरीत्या पर्य्यधत्त । परन्तु यदा मातुः स्तुतिगानमगायत् तदानीं श्रोतॄणां हृदयानि रुरुदुः । हृदयानि शरविद्धानीव बभूवुः । कालीमातैव तदभिमुखमोश्वरः । सैव तदर्थं ब्रह्म | लघुशिशुरिवासौ सदैव 'मातः मातः' इत्याह्वयत् । मातुर्गानमगायत् । मात्रा सह वार्तामपि अकरोत् । तस्य समीपे काली माता केवलपापाणमूर्तिस्वरूपा नासीत् । माता तस्य हस्तेनाखादत्, वहुनुपदेशान् अददात् । तामेव कालीमातरं गृह्णन् चिन्तयंश्चासौ सदैव विमुग्धतामगच्छत् ।

नगरविभागस्य शिमलानामधेयस्य सुरेन्द्रनाथमित्रमहोदयो