पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः स्वामिविवेकानन्दस्तुतिः प्राची तु विस्मृतनिजात्ममयस्त्ररूपा रूपादिबाह्यविषयैकपराप्रतीची । इत्थं विलोक्य तमसावृतशुद्धभावा भावप्रभावमलिना कलिना धरित्रीम् ॥१॥ वेदान्ततत्त्वमुपदिश्य नवप्रकाशं विश्वं तमः प्रसरसङ्गतमुद्दिधीषुः । यः सप्रभं सुकृतवान् कृतवांश्चिदात्म- स्नेहान्वितो विजयते स विवेकदीपः ||२|| संस्थाप्य निर्मलमतिं नवभिक्षुसंघ निःस्वार्थभावमिह धर्मसमन्वयार्थम् | सेवा नरस्य परमा परमेश्वरस्य सेवेति सिद्धमकरोन्निजकर्मयोगः ॥ ३ ॥ श्रीरामकृष्णमयधीर परोक्षबोधः संस्थापयन्यद यमुज्ज्वलतामयासीत् । लोके तदाश्रमकदम्बकमुन्नतं स्यात् यावत्क्षपाकर विभाकरभाषिता भूः ॥४॥ इति साहित्याचार्य - एम० ए० भण्डारकरत्र्यम्बकशर्मणा विरचिता श्री स्वामिविवेकानन्दस्तुतिः । ३६४