पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्:: सहस्रशः खोपुरुषैस्तदङ- रजोऽभिवन्द्य समुद्रपूरादधिकश्च तेषा स्वशिरोभिरूहे । मानन्दपूरो ववृधे मनस्सु ||६५|| “जगद्विजित्याद्य समागतोऽयं जातो ध्रुवं युक्ताः पुनर्विस्मृतसम्पदा स्मो नोऽनभिषिक्तराजः । धन्या” जनाः प्रोचुरिमं विलोक्य ||१६|| सोऽप्यब्रवीत्तान् “यदकिञ्चनोऽहं समाहृतः स्नेहयुतैर्भवद्भिः । मन्येऽद्य सम्मानितमार्यधर्मं विश्वेऽस्मदाध्यात्मिकवैभवं च ||१७|| साष्टांगपातं चरणे नरा स्कन्धैः स्वयं तस्य रथं वहन्तः पतन्तः नृपाश्चाप्यतिभाग्यवन्तः । प्रादर्शयन्स्नेहभरं स्वकीयम् ॥६८॥ तदुक्तवाक्यान्यरविन्दगान्धी- जवाहरान्प्रेरणवन्त्यभूवन् दृश्याद्य या भारतजागृतिः सा तस्यैव नूनं वचसां प्रभावात् ॥६६॥ तेनाथ मुन्यङ्कदिगन्जवर्षे शरमिते सेवाश्रमोऽत्यन्तपरिश्रमेण मासि दिने तथाद्ये । संस्थापितोऽभूच्चिरकालसंस्थः || १०० ॥ ३५८