पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५७ अहो गुणग्राहकतांग्लनृणां श्लोकशतात्मकं स्वामि विवेकानन्द चरितम् भक्ता यतः केऽपि निवेदिताद्याः । त्यक्त्वा स्वदेशं यतिना सहैव सेवार्थमाजीवनमीयिवांसः ॥८६॥ वृद्धः सुधोर्मुल्लरमोक्षनामा तेनागतो वाष्परथालयान्तम् । " शिष्येण सङ्गः खलु दुर्लभोऽयम् ” ॥१०॥ ऊंचे "ऽनिशं वन्दितरामकृष्ण- स यादृशं स्वैर्मधुरैर्वचोभि र्मनांसि नृणां प्रसभं चकर्ष । न कश्चिदन्यः खलु भारतीयो प्रभावितास्तत्र न केशवो वा न च मोहनो वा ॥११॥ विचारवन्तो ग्रंथैरनेकैर्यतिना प्रसिद्धः । स्थास्यन्ति सर्वा अपि सर्वकालम् ||२|| संस्थापितास्तेन च भिन्नसंस्था: अमेरिकांग्लावनियुग्ममेवं गमागमौ वर्षचतुष्टयं सः । कुर्वन्प्रयांश्चाप्यपरप्रदेशान् नेपल्समार्गेण गृहं प्रतस्थे ||६३ || शराजसिद्ध । मुन्यङ्कदिग्भूमितहायनस्या- यमादिमासेऽह्नि स्वामी स्वशिष्यैः सह वाष्पनौका- यानेन लंकानगरीं प्रविष्टः ||६४॥