पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५१ प्रासादमासाद्य यथा प्रसन्न- स्तथा कुटी: प्राप्य स दुर्बलानाम् । प्रवर्तयँल्लोकहिते क्षितीशान् श्लोकशतात्मकं स्वामिविवेकानन्दचरितम् क्लिश्यन्भृशं क्लेशहितान्विलोक्य ||५४|| S कुत्राप्यधोती सुदृढप्रतिज्ञः पातञ्जलं, पण्डितमप्यकार्षीत् । स्वतीव्रमत्या यमतीव चित्रं सन्दर्शयन्निश्चयमेव चैतन्यदेव- गुरुनानक -राम-कृष्ण- मुख्यम् ॥५५॥ कबीरान् । र्येन प्रकाशितमभूदिव लोकचित्तम् ॥५६॥ श्रीबुद्धशंकरलसत्तुलसो सोऽवर्णयन्नवनवैर्वचनैः सुवर्णै- शुभाशिषा पुत्रविभूषिताङ्क स खेतडीभूतिपतिं चकार । सन्नर्तकीगान विशुद्धभावः 'सर्व खलु ब्रह्ममयं' बुबोध ||५७|| आतुपारविलसद्धिमाचलं भारतीयधरणीं समादरात् । संस्पृशन्स महिशरपार्थिव स्यालयेऽपचितिपात्रतां ययौ ॥५८ ॥ आपणे यतिवरो महीभृता प्रार्थितोऽथ बहुमूल्यवस्तुनः । मे यदीष्टमिह धूमवर्तिका" ! ॥६॥ संक्रयार्थमवद“त्प्रदीयतां