पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः "एकोऽधुनाहं भ्रमितुं समीहे सन्त्यज्य वो भारतसंस्तवार्थम् । वासो भवद्भिः खलु बन्धनं स्या- दोशः सखा वर्त्मनि केवलं मे !” ||४८|| कम्बलसंवलोऽयं दण्डी सकुण्डीककरैकवासाः । तरुमूलवासी ययावयं दिव्ययतिर्पदातिः ॥४६॥ अकिंचनः अयाचिताशी जयपुर- गिरिनार-द्वारका-पुण्यमुम्बा- अहमदपुरमावुं सन्महीशूरभूमिम् । अजमिर वरबिल्मग्राम-रामेशधामा- न्यनवरतमगच्छद् भारतं द्रष्टुमिच्छन् ||१०|| कुर्वन्स्फुटं भारतमूर्तिपूजा- रहस्यमज्ञानिजनस्य चित्ते । दरिद्र- दीनेषु चेशं किल विद्यमानम् ||११|| पश्यन्निजान्तःकरणे जोर्णशीर्णवसनार्धसंवृतान् किंक्रियाविषयमूढमानसान् । साश्रुणी अभवतां तदीक्षणे || १२ | कथमीक्ष्यतेऽयम् । सचिन्तचित्तः परितो बभूव ॥ ५३॥ वीक्ष्य निःस्वमनुजानितस्ततः वेदान्तभूमावपि भारतेऽस्मि- न्नीचोच्चभेदः कः स्यादुपायो विपदः समाप्तौ