पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकशतात्मकं स्वामिविवेकानन्दचरितम् ज्ञानज्योतिर्नाशितध्वान्तजालं सानन्दाक कुर्वन्तं तं लोकमालोकपूर्ण शाके श्रीविवेकाख्यदीपम् । सीमातीतस्नेहसारं नतोऽस्मि ॥ १ ॥ समुद्रवसुपर्वतभूमितेऽ पौपेऽसिते गिरितिथौ वियतोऽवतीर्य । दिव्यर्षिमण्डलगतः क्षितिमण्डलस्य स्वं मण्डनं मुनिवरः कुरुते स्म कोऽपि ॥ २ ॥ विश्वस्य नाथेन यतः प्रदत्तो दत्तः स धन्यः खलु विश्वनाथः । भुवनेश्वरीयं जगन्मङ्गलमातृभावम् ! ॥ ३ ॥ तस्य धन्यास्य जन्या गता एकान्त मे कान्तरतस्य स्वतन्त्रबुद्धेः ज्ञानस्य लिप्सा वयसैव सार्धं स्थिरमानसस्य । वृद्धि गता शुद्धविचारशक्तेः ॥ ४ ॥ दिक्कालतोऽमितमतिप्रभवप्रभावः सन् । स्व लौकिक प्रतिभयातिभयाशयः को वेद यच्छिशुरयं पुनरल्पकाले कर्ताद्भुतं नरमहत्त्व समत्व सख्यैः ॥ ५ ॥ .