पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः २२ अपश्यम् यद् रेखागणितं न किमप्यधीतम् अहं रात्रिपर्यन्तं जागरणं कृत्वा तदपठम् । २४ होरांसु खण्डचतुष्टयं रेखागणितमधीत्य परीक्षा- मदाम् ।” उत्तीर्णताऽपि साधुरीत्या समधिगता । तस्मिन् वर्षे तस्य विद्यालयस्य प्रवेशिकापरीक्षार्थिषु केवलं स एव प्रथमश्रेण्यामुत्तीर्णः । 'मैट्रोपोलिटने'ऽध्ययनसमये भ्यन्तरिको 'वाग्मी विवेकानन्दः विद्यालयस्यैकस्मिन्ननुष्ठानकाले तदा - आत्मप्रकाश मकरोत् । विद्यालयीय- पुरस्कार वितरणाय एकस्य वृद्धशिक्षकस्य विदापनाभिनन्दनाय चैका सभा समायोजिता । सुवक्ता सुरेन्द्रनाथवन्द्योपाध्यायः सभापतिपद- मलञ्चकार | तत्सन्निधाने समुपस्थाय भापणदाने कस्यापि साहसं न बभूव । अन्ते च तत्रत्यजनानां विशेषानुरोधेन किञ्चिद् वक्तुं नरेन्द्रनाथः समुत्थितोऽभूत् । विशुद्धायामाङ्गलभाषायामर्धघण्टां यावत्सुन्दर भाषण - दानानन्तरं यदा स उपविष्टस्तदानीं चतसृभ्यो दिग्भ्योऽनेकसाधुवादानां ध्वनिरुदचरत्। सभापतिना केवलं तदीयभापणप्रशंसैव नानुष्ठिता, वक्तुः समुज्ज्वलभविष्यत्सम्बन्धेऽपि सुस्पष्टमिङ्गितं कृतम् । नरेन्द्रनाथः प्रेसिडेन्सीकालेजे प्रविवेश । परन्तु द्वितीयवर्षे जनरल-एसेम्ब्लिज - इन्स्टिट्यूशने -- वर्तमानस्काटिश चर्चकालेजेऽध्येतु- मारभत | प्रवेशेन सहैव तस्याभिमुखमेकं महज्जगतो द्वारमुद्घाटित- मभूत् । तदीयचिन्ताजगति सुमहान् आन्दोलनकारी कोलाहलो जागरूकतां प्रपेदे। प्रत्येकमपि विषयमसौ विश्लेषणकरेण मनसा- ऽपश्यदशृणोच्च । नवनवाञ्चिन्ताः समस्याश्च तस्य हृदयेऽधिकारमकाषुः । सच महतोत्साहेन दर्शनशास्त्राणि साहित्यं चापठत् । 'मिल'प्रभृति- पाश्चात्त्यतार्किकाणां 'ह्यूम'-'हरवर्टस्पेन्सरा' दिदार्शनिकानां सूक्ष्म- विचारैः स परिचितो बभूव । 'शेली'कवितानां 'हेगेल' दर्शनस्य च तदीयमनोराज्ये सविशेष प्रभावो वितस्तार । स च भारतीयकविरचना- ,