पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०९ युगाचार्य- विवेकानन्दः अस्य ग्रन्थस्य प्रणयने ग्रन्थकार: निम्नलिखित पुस्तकेषु निर्भरतां प्रपेदे – - १ - - श्रीश्रीरामकृष्णकथामृतम् ( श्रीम० कथितं ) – अनेकखण्डात्मकम् । २ - श्रीश्रीरामकृष्णलीलाप्रसंग: (श्रीठाकुरस्य दिव्यभावः तथा नरेन्द्र- नाथ: ) - स्वमिसारदानन्द-प्रणीतः ) । ३ - पत्रावली स्वामिविवेकानन्दस्य प्रथमभागः द्वितीयभागश्च । ४–भारते विवेकानन्दः, उद्बोधनकार्यालय - प्रकाशितः । ५ - श्रीरामकृष्णभक्त मालिका ( स्वामिविवेकानन्दजीवन्या अंशः ) – स्वामिगम्भोरानन्द-प्रणीता | 6-The Master as I saw Him, by Sister Nivedita. 7-The Life of Vivekananda and the Universal Gospel.by Romain Rolland. 8—The Life of Swami Vivekananda (in one vol.) by His Eastern and Western_Disciples, Published by Advaita Ashrama, Mayavati. ६–स्वामी विवेकानन्दः ( द्वौ खण्डौ ) - श्रीप्रमथनाथबसु-प्रणीतः । १० – परिव्राजकः, प्राच्यः तथा पाश्चात्त्यः, वर्तमानभारतम्, भावबार- कथा (Object of Contemplation ) – स्वामि- विवेकानन्द- प्रणीतानि । - एतदतिरिक्तं श्रीरामकृष्ण मठ-मिशनात् प्रकाशितानेकग्रन्थेभ्योऽपि सहायता प्राप्ता । G