पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०३ युगाचार्य-विवेकानन्दः जगदम्वे ! सत्यं मनुष्यत्वं मे देहि ! मातः ! मम दुर्बलतां, मम कापुरुषत्वं दूरमपनय । मां यथार्थं मानुषमाधेहि इति ।” ॐ मधु वाता ऋतायते, मधु क्षरन्ति सिन्धवः । माध्वीनः सन्त्वोषधीः ॥ १॥ मधुमत्पार्थिवं रजः । मधु नक्तमुतोषसो मधु द्यौरस्तु नः पिता ॥२॥ मधुमान्नो वनस्पतिर्मधुमान् अस्तु सूर्यः । माध्वोर्गावो भवन्तु नः ॥ ३ ॥ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥४॥ - ऋग्वेदः १९६०|६-६ शान्तिः शान्तिः । ॐ ॐ शान्तिः