पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७ तस्य कर्मग्रन्थयः शिथिलाः संवृत्ताः । अक्लान्तभावेन स कर्म कुर्वन्नवर्तत ।.. युगाचार्य - विवेकानन्दः तथाऽपि विर पुरुङ्गितेन कैलिफोर्नियापरित्यागात् पूर्व एका भक्तिमती शिष्या स्वामिने 'सैन्टाक्लैरा' प्रान्ते पर्वतस्त्राधः निर्जने प्रदेशे १६० एकड भूमेर्दानम- करोत् । स्वामी तद्द्दानं स्वीकृत्य तत्र वेदान्तसाधनायाः केन्द्रमेकं स्थापयितुं प्रववन्ध | कैलिफोर्निया निवासस्य चरमे भागे सः पैरिस- प्रदर्शनीद्वारा आयोजिते धर्मेतिहाससभायां योगदानार्थं निमन्त्रणं समासादयत् । तदामन्त्रणं अभ्युपगम्य तस्मिन् सम्मेलने योगदानार्थं मई-मासस्यान्तिमे भागे स न्यूयार्कार्थं निरगच्छत् । मध्येपथि शिकागो- डेट्रएट-स्थानयोः कानिचिद् भाषणानि दत्वा स न्यूयार्कमगात् । अत्रापि स्वामिना प्रतिशनिवासरे प्रतिभानुवासरे च गीतायाः सम्बन्धे भाषणानि देयान्यभूवन् । परन्तु तस्य स्वास्थ्यं सर्वथा समीचीनं नावर्तत । अकाले वार्धक्यमाक्रामदिव | स अमेरिकातः सौप्रास्थानिकमादाय २० तारिकायां जुलाईमासे पैरिसमभिप्रतस्थे । तत्र लेगेट-दम्पत्योः प्राघुणिकरूपेण न्यवसत् । पैरिसे पाश्चात्त्यैः अनेकैः कविभिः, दार्शनिकैः, वैज्ञानिकैः, गायक-गायिकाभिः, शिक्षयित्रीभिः, चित्रकरैः, शिल्पिभिः, अन्यैश्च गुणिभिः साकं तस्य परिचयो जातः । अस्मिन्नवसरे स फ्रन्सीसी- भाषामपि सम्यगधिजगाम । शिकागो सर्वधर्मसम्मेलनस्य फलं निरीक्ष्य कैथोलिक सम्प्रदायिनो जना: पैरिसे धर्मसम्मेलनायोजनस्य विरुद्धां तीव्रामापत्तिं समुद्भावयन् । अस्मात् कारणात् पैरिसे विश्वप्रदर्शन्या उद्योगेन केवलं धर्म-इतिहास- सम्मेलनस्य व्यवस्था अजायत । स्वामी तस्मिन् सम्मेलने केवलं भाषणद्वयं प्रादात् । परन्तु तस्य फलमपूर्वं समजनि । पाश्चात्त्यसंस्कृतज्ञ- पण्डितानां एवं दार्शनिकानां विरोधे समुत्थाय स वैदिक धर्म प्रतिष्ठितं चकार । प्रथमे भाषणे – 'वैदिको धर्मः प्रकृतिपूजया समुत्पन्नोऽस्ति'