पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः प्रचुराणि भाषणानि देयान्युभूवन् तथा स धर्मालोचनामपि समाचचार | तस्मिन्नवसरे स यानि भाषणानि प्रददौ तेषु इमे विपया विशिष्योल्ले- खार्हा:- वेदान्तदर्शनं, विश्वमैत्री, कर्मरहस्यं, मानसिकशक्ति; ईशद्त- 'ईसा, विश्वजनीनसाधनोपायः, जडभरतोपाख्यानं, प्रह्लादचरितं, फलित मनस्तत्त्वं, भारतस्य पौराणिक कथा, रामायणं, महाभारतं, राजयोग, हिन्दुमते मुक्तिपथः, सार्वभौमधर्मादर्शः, विश्ववासिनिकटे बुद्धवाणी, अरबधर्मस्तथा हजरतमुहम्मदः, किं वेदान्तो भावि- विश्वास्थानसम्मुखे ईसावार्ता, ससारं प्रति मुहम्मदस्य धर्मोऽस्ति ? वाणी, भक्तियोगः, विश्वजनतायै श्रीकृष्ण-वाणी, प्रभृतयो विषयाः । एतानि २७५ आनुष्ठानिकोपासना- भाषणानि स्वोपज्ञानि चिन्तनस्तत्वैश्व पूर्णान्यभवन, अतः सर्वत्र स्थानेषु उद्दीपना उदपादि, एवं कैलिफो नियावासिनः सर्वे विद्वांसस्तं प्रत्याकृष्टाः समपद्यन्त | फलतः पैसाडेना-स्यानफ्रांसिस्को-ओकलन्ड-आलामिडा-प्रभृति- स्थानेषु वेदान्तस्य स्थायिप्रभाव परिव्याप । यद्यपि स्वामी तस्मिन् प्रान्ते सहस्रशः श्रोतॄणां समक्षं पञ्चाशत्तो ऽपि अधिकानि शिक्षा- प्रदानि भाषणानि व्यतानीत् तथापि तेषामेकमपि भाषणं साम्प्रतं पूर्णरूपेण प्रातु दुःशकम् । विभिन्नवृत्तपत्राणां संवादात् यस्य कस्यापि भाषणस्य साधारणांश एवं प्राप्यः । भाषणप्रभावात् स समस्तं कैलिफोर्नियाप्रान्तमेव प्रमुदितं वितेने। तत्रत्यानां अनुरागिशिष्याणां सहायतया कतिपयवेदान्तसमितीः सोऽस्थापयत् तत्र | , स्वामी यद्यपि पूर्णोद्यमेन वेदान्तप्रचारं कुर्वाणोऽवर्तत, तथाऽपि तस्य मानसिकनिर्लिप्तताया एकं मनोरमं चित्रं मिसमैक्लाउडमहाशयायै आलामिडातः १६०० ई० वर्षस्य अप्रैलमासे लिखिते पत्रे प्राप्यते .. “अहं समीचीन एवास्मि । अधुना सपाथेयः तस्य महामुक्तिदातुः प्रतीक्षायां प्रस्थातुमासोनोऽस्मि । अद्य शिव, पारं नय मामिकां नौकाम्- हे शिव ! मदीयां नावं पारं प्रापय ।' -