पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः काश्मीरभ्रमणं समाप्य स्वामी विवेकानन्दः अक्टूबर मासस्य १८ तारिकायां वेलुड़मठं प्रत्यावृत्तः । स्वामी स्वामिनः शिष्याः आदाय उत्तरभारतस्य विभिन्नस्थानेषु भ्रमणाय निर्गतः । सारदानन्दः २७३ स्वामिनं समवाप्य मठनिवासिनः नितान्तमानन्दिताः संवृत्ताः । परं स्वामिनः शरीरस्य तथा मनसश्चावस्थां वीक्ष्य विषादस्य श्यामल- च्छायया सर्वेषां हृदयमाच्छन्नमभवत् । इतस्तु नवीनभूमौ मठ-भवन निर्माणकार्य प्रायः सम्पूर्णमभवत् मठस्य स्थान परिवर्तनार्थमायोजनं प्राचलत् । १८६८ ई० नवम्बरस्य कालीपूजाप्रथमदिने संघजननी श्रीसारदादेवी बागबाजारतः नूतनं मठप्राङ्गणमुपेत्य श्रीश्रीठाकुरस्य पूजामाचरत् । श्रीरामकृष्णदेवः चिराय तत्राधिष्ठितोऽभूत् । बेलुडमठ: महातीर्थरूपेण परिणतो बभूव । अन्येद्युः प्रातःकाले श्रीश्रीमातुः विशिष्टमाशीर्वाद समोदाय बाग- बाजारे 'भगिनी निवेदिता-बालिकाविद्यालय स्य प्रतिष्ठा समभूत् । परवर्ती दिसम्बरमासे नवमो दिवसः जगत आध्यात्मिके इति- हासे एको महान् स्मरणीयः अस्ति । तस्मिन्नेव दिने प्रातःकाले पुण्ये मुहूर्ते स्वामी स्वयं भाटकमठात् श्रीरामकृष्ण देवस्यास्थिभरमपूर्णा मंजूषिकां स्कन्धे निधाय नूतनमठप्राङ्गणं समाययौ, एवं अनेकोपचारैः पूजाहोमादि कार्य समाप्य श्रीरामकृष्णदेवं वेल्डमठे प्रतिष्ठित मकरोत् । स्वामिशिवानन्दस्य सहयोगितया चत्वारिंशत्प्रस्थ परिमित क्षीरेण पायसं पक्त्वा श्रीठाकुराय भोगं न्यवेदयत् । नवे मठे श्रीरामकृष्णदेवं प्रतिष्ठितं कृत्वा स्वामिनः शिरस एकस्या महत्याश्चिन्ताया भारोऽवतीर्णः । समागतान् जनान् सम्बोधयन् स आह - "अद्य यूयं कायमनोवाक्यैः श्रीठाकुरस्य चरणयोः प्रार्थनां कुरुत यत् महायुगावतारः श्रीठाकुर: बहुजन हिताय बहुजन सुखाय च अन्मिन् पुण्यक्षेत्रे चिरकालपर्यन्तं विराजमानः इदं स्थानं सर्व- धर्माणां अपूर्व समन्वयकेन्द्रं विदधातु । ”