पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः अनेककारणैः निरुद्धा बभूव | स्वामी तां पत्रिकामलमोडामानाय्य स्वामि स्वरूपानन्दहस्ते तत्सम्पादनप्रातिभवं सेवियरदम्पत्योः तत्परिचालन- भारं च न्यस्तवान् । अनेन विधिना अलमोडाकार्य सुप्रतिष्ठितं विधाय स्वामी पाश्चात्त्यशिष्यानादाय १० तारिकायां जूनमासे कश्मीरं प्राचलत्। मासत्रयाधिक समयपर्यन्तं ते कश्मीरस्य विभिन्नस्थानेषु न्यवसन् । चिराय स्वामिसम्पर्केऽवस्थानात् शिष्याणां धर्मजीवनं भृशमुन्नत तरं संवृत्तम् । स्वामिना सहावस्थानमेवैका महती शिक्षाऽस्ति । भगिनी निवेदिता तस्य समयस्य विवरणं "Notes of some wanderings with Swami Vivekananda” नामके पुस्तके लिपिबद्धं चकार । स्वामिनो मनः तस्मिन् समये सांसारिक विषयेभ्य: परमुच्चे आध्या- त्मिकपर्वणि व्यराजत । लोककल्याण-चिकीर्षाऽपि नूनं तस्य मनसो विदूरमपससार । स स्वात्मानं विराट्चरणयोरवलुण्ठितमकरोत् । २६९ सहस्राधिकैः संन्यासिभिः तथा तीर्थयात्रिसार्थैः साकममरनाथ- दर्शनार्थं प्रतस्थे । केवलं निवेदिता तदन्तिके तस्थौ । १८ सहस्र- पादोच्छ्र।ये एकस्य दुर्गमपर्वतमार्गस्यातिक्रमणं कृत्वा केवलं कौपीनधारी भूत्वा अमरनाथस्य गुहां ( १२, ७०३ फीट ) प्रविश्य स्वामी तस्यां घनहिमाच्छन्नकन्दरायां ध्यानमग्नो बभूव । सदाशिवोऽमरनाथ: तस्मै दर्शनं दत्त्वा इच्छामृत्यु-वरं प्रायच्छत् । तस्य मानसं शिवमयं समपद्यत । स आनन्द विह्वलोऽभूत् । कतिचिदहानि तन्मुखे महादेवा- तिरिक्तं अन्यद् वचनं नावर्तत । अमरनाथदर्शनात् निवृत्य स सहसा क्षीरभवानी सन्दर्शनार्थमेकाकी निर्जगाम । तस्मिन् जाग्रत्तीर्थे स दिनसप्तकं यावत् कठोरसाधनायां

  • स्वामिपरिकल्पितः हिमालयमठ : सेवियरदम्पतीभ्यां १८६६ ई० वर्षे

मायावती-गिरौ स्थापितो बभूव एवं 'प्रबुद्ध भारत' पत्रिकाऽपि तत्रैव स्थानान्तरण- मवाप ।