पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः २६० कर्तुं समाह्वयत् – “आगामिपञ्चाशद्वत्सरपर्यन्तं सा परमजननी मातृ- भूमिरेव युष्माकमाराध्यदेवता भवतु । प्रथमपूजा विराजः पूजा ....युष्माकं पुरः, युष्मान् परितः ये जनाः सन्ति तेषामेव पूजा कर्तव्या । सेवा न, पूजा । एते मनुष्याः - एते पशवः - इमे एव युष्माक- - मीश्वरोऽस्ति । एवं युष्माकं स्वदेशवासिन एव सन्ति ।” प्रधाना उपास्याः G रामकृष्णमठं तथा मिशनं यन्त्रं विधाय स्वामी तस्य विराजः पूजां प्रावतयत् ।

अलमोडायां स्वामी प्रायेण सार्धमासद्वयमवसत् । तस्य प्रधान- कार्यमासीत् प्राश्चात्त्यदेशारब्धानां कार्याणां विस्तारणे सहायता- प्रदानम् । किन्तु स अलमोडात्यागात्पूर्वं यद् भाषणद्वयं ददौ तेन सर्वेऽपि मुग्धा अभूवन् । स्थानीयाधिवासिनां विशेषाग्रहेण जिला- स्कूले स हिन्दीभाषायां यद् भाषणमकरोत् तस्य विषय आसीत्- “वेदम्योपदेशः—तात्त्विकस्तथा व्यावहारिकः” स्वामी एतावर्ती रुचिरां हिन्दीं जानातीति कस्यापि न ज्ञातमासीत् । इंगलिश-संघे ( लवे ) आंगलाधिवासिनां कृते आंगलभाषायां स यद् व्याख्यानं ददौ तस्य सभायां "गोरखा-रेजिमेंट कर्नल” पुलि: सभापतिरासीत् । तस्य व्याख्यानस्य विषय आसीत् "उपजातीयदेवता तथा आत्मतत्त्वम्" व्याख्यानाकर्णन समये सर्वेषां चित्तानि एकस्यामुच्चभावभूमौ प्रतिष्ठितान्यासन् । अगस्त मासे ६ तारिकायामअलमोडां विहाय स्वामी पंजाब-काश्मीरयोः प्रवासे निरगच्छत् । बरेली-अम्बाला-अमृतसर-गवलपिण्डीस्तथा मारीं गच्छन् श्रीनगरं प्रापत् । कश्मीरे स राजातिथिरासीत् । सर्वत्र स भूरिप्रकारैः सम्मानितो बभूव । बहुषु स्थलेषु तेन भाषणानि देया-