पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः भव' 'मूर्खदेवो भव' इदमपि संलगयामास दानसमये दातुर्मनसि योऽहंकारः तथा उच्चनीचबोध: अवतिष्ठते तस्य स्थाने दाता सेवकः एवं ग्रहीता तस्मिन् समये भगवानस्ति – एवं सेव्यसेवकभावस्य मनस्यानयनेन - प्रत्येकमनुष्यं देवतासने उपवेश्य स्वात्मानमर्चकं विदधीत । स्वामिप्रवर्तिते अस्मिन् सेवाधर्मे वैयक्तिके, पारिवारिके, धार्मिके, सामाजिके, राष्ट्रिये तथा अन्तर्जातिके जीवने च सुदूरप्रसा- रिणः फलस्य विपुला सम्भावना अस्ति । २५७ स्वामिविवेकानन्दः नरनारायणसेवायै १८६७ ई० वर्षे यस्य रामकृष्ण मिशनस्य स्थापनां चकार, सा संस्था १८६६ ई० अब्दे बेलुडस्य विस्तृतभूमौ स्थानान्तरितेन 'बहरानगर श्रीरामकृष्णमठेन' सह संबद्धा वेल्डमठस्य संन्यासिभिः सञ्चालिता एकनायक प्रतिष्ठान- युगलरूपेण शनैः शनैः विस्तारमवाप । बेलड़मठस्य प्रधानामात्यद्वारा १९६२ ई० वर्षस्य मईमासे प्रकाशितायां १६६०-१६६१ वर्षस्य कार्य- वित्ररण्यां सन्दृश्यते यत् अधुना भारते तथा भारतेतरदेशेषु च रामकृष्णमठ-मिशनयोः १३८ स्थायीनि केन्द्राणि तथा २२ उप- केन्द्राणि च सन्ति । उपकेन्द्राण्यपि रामकृष्ण संघसंन्यासिद्वारा परिचाल्यन्ते । तेषु केन्द्रेषु तस्मिन् वत्सरे चिकित्साविभागे द्वादश रुग्णालया- नामन्तर्विभागेषु २७, ८१६ रोगिणां चिकित्सा समजनि। एवं ६८ औषधालयेषु ३७,०२,६६६ रोगिभ्यो भैषज्यं प्रादीयत । शिक्षाविभागे १७६ केन्द्रेषु ४३, ४०२ छात्रास्तथा १८,२२६ महिलाछात्राञ्च भारतवर्ष- पाकिस्तान- सिंहल-सिंगापुर-फिजी-मारीशसद्वीपेषु शिक्षामलभन्त । एतदतिरिक्तं ग्रामोन्नयनम्य, नारीकल्याणस्य एवं श्रमिकानुन्नत- श्रेणीक लोकानां व्यापकरूपेण सेवाकार्यमकारि | ग्रंथप्रकाशन विभागात् आङ्गलभाषायां भारतीय प्रधानभाषाष्टके श्रीरामकृष्णभावधारायाः तथा १७