पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ समस्तो वंगदेशः, विशेषतः कलिकात्तानिवासिनः साग्रहोत्कण्ठया स्वामिनः शुभागमनस्य प्रतीक्षां कुर्वन्त आसन् । नागरिकाणां अभ्यर्थना- समितिः सङ्घटिता बभूव । स्वागतस्य विपुलमायोजनमासीत् । २० फरवरीदिने खिदिरपुरे वाष्पप्लवादवतीर्य स्वामी अद्राक्षीत् यत् तदर्थ एकं विशिष्टं वाष्पयानं तं प्रतीक्षते । प्रभाते सार्धंसप्तवादने वाष्पयाने स्यालदहं प्राप्ते सहस्र-कण्ठोत्थित-जयनादेन विश्रामालयः समगुञ्जत् | शिष्यैः सह स्वामी शकटादवतीर्य करौ मुकुलीकृत्य सर्वेभ्यः प्रत्यभिवादनं समसूसुचत् । स्वागत समितेः सदस्याः पुष्पमालाभिः स्वामिनं विभूषितमकुर्वन् । कीर्तनकाराः उच्चसंगीतद्वारा चतस्रोऽपि दिशः प्रतिध्वनिताञ्चक्रुः । विंशतिसहस्रकण्ठेभ्यः युगपत् गगनभेदी जयध्वनिर्निरियाय | महता क्लेशेन जनताव्यूहं विभिद्य पाश्चात्त्य शिष्यैः साकं स्वामी बद्धाश्वचतुष्टये शकटे उपवेशितः । उत्साहिनो युवानः शकटादश्वानुन्मुच्य स्वामिनः शकटं संकृष्यानयन् | सुसज्जितमार्गस्य द्वयोः पार्श्वयोः अनेके स्त्री-पुरुषा: विचित्रवर्णान् ध्वजान् करे गृहीत्वा जयशब्दमुदोरयामासुः । सुशोभितद्वारत्रयस्यान्तर्गत्वा शकट: रिपन् कालेज- सम्मुखे उपतस्थौ ।... तदनन्तरं रायपशुपतिनाथबसुबहादुरस्य बागबाजार-भवने गुरु- भ्रातृभिः समं मध्याह्न भोजनं निर्वर्त्य तृतीये प्रहरे स्वामी आलम- बाजार मठमयासीत् । बराहनगरात् मठ: १८६२ ई० वर्षे तत्राजगाम | पाश्चात्त्य शिष्याणां निवासप्रबन्धः काशीपुरे गोपाललालशीलस्य उद्यानभवने आस्त/