पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः २३२ धर्मप्रचारकैः स विशेषसम्मानेन साकं गृहोतः । प्रथमोक्तमहाशय गेहे स्वामिनः सम्मान प्रदर्शनार्थं एका गोष्टी ( लेवि ) आहूता | तस्यां लन्दनस्य अनेके सम्मानिताः सज्जनाः एवं भद्रमहिलाजनाचोपतस्थुः । " १८६६ ई० वत्सरस्य जूनदशमे दिने 'दि लन्दन-डेलि- क्रानिकल'- पत्रिकायां सन्दृश्यते -- “स्वामी एकः प्रख्यातो वेदान्तवादी अस्ति । तदाचरणं अनन्यसाधारणं तथा आकृतिश्चित्ताकर्षिकाऽस्ति । तस्य गंभोरदार्शनिकतत्त्वानां सरलां व्याख्याप्रणालीं तथा आङ्गलभाषायां प्रभुत्वं च विलोक्य विज्ञायते यत् कुत: अमेरिकावासिन एतावता समाद्रेण तस्य स्वागतमकुर्वन् । स नाम, यशः, तथा सांसारिक- सुखभोगवासनां चात्यजत् । स कस्यापि धर्मसम्प्रदायस्य अन्तर्गत इति वक्तु न शक्यते । यतः स्वतन्त्रया विचारधारया स सर्वेभ्यो धर्मेभ्यः यत्किञ्चित् सत्यं जग्राह ।”*** स केवलं वेदान्तस्यैव प्रचारं न चकार, अपि तु वेदान्ततत्त्वं येनोपायेन तेषु देशेषु सुप्रतिष्ठं भवितुं शक्नुयात् तदर्थं वलगर्वितायाः पाश्चात्त्य सभ्यतायाः आमूलसंस्कारार्थमपि तस्योद्यमः स्वल्पो नावर्तत । सा सभ्यता मनुष्याणां मनसि सर्ववस्मरां क्षधं उदबोधयत् । भोग- विलास एव नूनं मानवजीवनस्य मूलमन्त्र आसोदिव । अतृप्ता तृष्णा मानवमनः अशान्तं चकार तथा जगत् ध्वंसाभिमुखं गलहस्तयति । अस्य प्रतीकारः केवलं वेदान्तवाण्यामेव विद्यते । अतः कारणात् पाश्चात्यजगतो वक्षःस्थले उत्थायैव सोऽभाणीत् – “सावधाना भवत, अहं दिव्येन चक्षुषा वीक्षमाणोऽस्मि । समग्रा पाश्चात्त्यसभ्यता एकस्या ज्वालामुख्या उपरि तिष्ठति । इयं कदाऽप्यग्निमुद्गीर्य पाश्चात्त्यं जगत् भस्मसात्कर्तुं शक्नुयात् । अधुनैव यूयं सावधाना न भवेत तर्हि पञ्चाशद्वर्षान्तराल एवं युष्माकं ध्वंसोऽनिवार्य: ।” ... स्वामिविवेकानन्दस्य वाणी अक्षरशः सत्या संवृत्ता । गतस्य