पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः च दश्लीलशब्दानाकर्ण्य विश्वनाथदत्तेन पुत्रस्य विद्यालयगमनं निवार्य गृह एव शिक्षकद्वारा पाठनप्रबन्धो विहितः । अनेकेषां कुटुम्बिनां बालका अपि तस्य सङ्गिनो बभूवुः । क्रीडनकूर्दने नरेन्द्रनाथो महान्त- मानन्दमन्वभवत् । राज्ञः सचिवस्य च क्रीडायां नरेन्द्रो राजा क्रियते सर्वत्रैवासौ दलपतिरभवत् । दिनस्य मध्याह्नसमये तेषां क्रोडाकोलहलः प्राचलत्। गृहजनाः सर्वे समुद्विग्ना अक्षिनिमीलनीं क्रीडामाचरन्नेकदाऽसौ सहसैव पादपिच्छिलत्वात् द्वितलसौधसोपानतो लुठन् नोचैरपतत् संज्ञाहोनश्च जातः । कपालस्य विदीर्णत्वात् रुधिराणि प्रावहन् । डाक्टरा आहूताः । सर्वे जना व्याकुला चभूवुः । बहुहोरा अतीत्य बालको बोधमवाप । दक्षिणस्य चक्षप उपरिभागे क्षतचिह्नमेकं तस्य जीवनपर्यन्तमासीत् । बभूवुः । स्म । परवर्त्तिनि काले घटनामिमां दक्षिणेश्वरे समाकर्ण्य परमहंसदेवः प्रोवाच – “यदि तस्मिन् दिने तस्य शक्तसो नाभविष्यत् तदाऽसौ समस्तामपि पृथिवीं दोलायमानामकरिष्यत् ।” ." १४ अपूर्वया मेधया, तीक्ष्णया बुद्धया श्रुतिधरत्वादिसद्गुणैश्च साकं नरेन्द्रनाथो जन्म जग्राह । यदसावेकवारमशृणोदपठच्च तदाजीवनं न व्यस्मरत् । एकेन दूरसम्पर्कवता वृद्धेन पुरुषेण साकं नरेन्द्रो रात्रौ सुष्वाप । स च वृद्धो बालकस्य प्रखरमेधामवलोक्य रात्रौ मुग्धबोध- व्याकरणं मुखेनैवापाठयत् । आश्चर्यमिदं यत् एकवर्षाभ्यन्तरे एव स बालको व्याकरणं तत् कण्ठस्थमकार्षीत् ।... रामभक्तोऽद्भुतकर्मा श्रीहनुमान् नरेन्द्रनाथस्य जीवनादर्शप्रतीकः । सच साहसबल-वीर्य - पवित्रता प्रतीकस्य* महावीरस्य पूजां निद्रित-

  • दास्यभावस्य जीवितप्रतीकस्य महावीरस्य सम्बन्धे देशवासिनः समुद्दिश्य

स्वामी विवेकानन्दः प्रोवाच – “महावीरचरित्रमेव साम्प्रतं युष्माभिरादर्श स्वरूपेणाङ्गीकार्यम् । पश्यत, रामस्याज्ञया स जलधिमुल्लङघ्यागच्छत् । जीवनस्य -