पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः वाणी तथा सार्वजनीनधर्मस्यादर्शः” तस्य भाषणम् अत्यन्तहृदयग्राहि एवं वैदुष्यपूर्णमप्यासीत् । " [[..." २२२ , डेट्रएट-कार्याणां भारं निजशिष्ये स्वामिकृपानन्दे निधाय स्वामी बोस्टनं प्रत्याययौ | तदानीं स शतशः अनुरक्तश्रोतणां समक्ष विभिन्न- स्थानेषु अनेकानि भाषणानि प्रददौ । तेषु 'एलिन जिमनेशियम' इत्यत्र चत्वारि केम्ब्रिज-नगरे उलिवुललदने द्वे, हार्वर्डविश्वविद्यालयस्य बुधमण्डल्या: सम्मुखे एकम्, तथा 'विंशशताव्दी' - सभाया भाषणानि सातिशय मुल्लेख्यानि सन्ति । हार्वर्ड विश्वविद्यालये वेदान्तदर्शन सम्बन्धे स्वामिनो भाषणं तथा पाण्डित्यपूर्णम् एवं हृदयहारि च संवृत्तम् यत् तद्विश्वविद्यालयस्य सदस्याः तं प्राच्यदर्शनानामध्यापकतां स्वीकतु वारं वारं अन्वरुन्धन् । परन्तु स्वामिनाऽवोचि – “अहं संन्यासी अस्मि, कर्मकरत्वं कथं कुर्याम् ?” इग्रता समयेन स्वामिनः ‘कर्मयोग' भक्तियोग' नामकं ग्रन्थद्वयं प्रकाशितमापद्यत । यस्य प्राभावः अमेरिकायाः विचारवार्ता मनस्तत्त्वविदां तथा शिक्षितानाञ्च समाजे आधिक्येन प्रासरत् । किंतु अत्यधिक परिश्रमात् स्वामिनः स्नायुमण्डली क्षीणतामाप | स यस्य सर्वभौमवेदान्तमतस्य प्रचारं चकार तस्मिन् सर्वेषां धर्माणां मतवा- दानाम् अवकाश आसीत् । अस्मात् कारणात् तस्य मनसि एकस्य विश्वमन्दिरस्य ( Universal Temple) निर्माणपरिकल्पना क्रमशः साकारा अजायत, यत्र सर्वधर्माणां मतवादिनां तथा सम्प्रदायानां जना: निजान् ईर्ष्या मतभेद - विरोधान् विस्मृत्य समवेतरूपेण स्व-स्व- परमात्मन उपासनां कुयुः * स्वामी एनां परिकल्पनां कार्यात्मना परिणमयितुं नापारयत्, किन्तु स्वामिनः परवता ध्वजावहनकारी स्वामित्रिगुणातीतः १८६०० ई० वर्ष स्वामि-प्रतिष्ठिते ‘वेदान्तसंवे' ('The Vedanta Society of San Fransisco' )