पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः समालोचयामास | ग्वामी विवेकानन्दः समग्रस्य विश्वस्य कल्याण- कामनामेचाकरोत् । एवं विश्वस्य कल्याणमागमपि स प्रादर्शयत् । तदन्तः प्रधानमासीत् पूर्वपश्चिमसभ्यतयोर्मेलनेन विश्वमैत्री स्थापनम् । अतएव एतादृश संगमस्य विरोधिनः सर्वेऽपि विषयास्तस्य समालोच्या आसन् । “ इदमेतावत्पर्यन्तमपि इंगलैंडस्य वक्षःस्थले स्थित्वा सः वाणिज्य समृद्धिं शोणितलोलुपं युद्धं तथा धर्ममतं प्रत्यसहिष्णुतां च तीक्ष्णकटाक्षलक्ष्यतामारोपयन् एवं प्रत्यपादयत् – “अनंन मूल्येन हिन्दुजाति: युष्मदीद शून्यगर्भाया आडम्बरपूर्णसभ्यतायाः अनु - रागिणी नैव भविष्यति ।" २१९ पाश्चात्त्यानां कृते तस्य कार्यमासीत् भारतस्य आध्यात्मिक सम्पदः वहनपुरस्सरं तत्र प्रापणम् तथा ततः भारतार्थं प्राच्यदेशार्थं च स धनस- दं शक्तिसम्पादनोपायरूपं विज्ञान नीत्वा समर्पणम् । अस्था आध्यात्मिकतायास्तथा विज्ञानस्य च विनिमयेन स पारस्परिकसहायता- माध्यमेन नूतनां सभ्यतां सङ्घटयितु दीक्षितो बभूव । अनेक- शताब्दीनां पश्चात् भारतीय संस्कृतिः पुनः स्वामिविवेकानन्द माध्यमेन निर्गमनपथं प्रादुर्भावयामास । समस्तस्य विश्वस्य स्थायि-कल्याणार्थं अस्यापरिहार्यत्वमासीत् वर्ततेऽपि । छ स्वामिनः श्रेष्ठदानसम्बन्धे विश्वकविः रवीन्द्रनाथः प्राह – “स्वल्पांदव सेभ्यः पूर्वं बङ्गाले यस्य महात्मनः लोकान्तरगमनमभूत् स स्वामी विवेकानन्दः पूर्वपश्चिमदेशो वामदक्षिणयोर्निधाय मध्ये स्थातु समर्थाऽभूत् । भारतवर्षस्य इतिहास।भ्यन्तरे पाश्चात्त्यानस्वीकृत्य भारतवर्षस्य संकीर्णसंस्कारेषु चिराय संकोचनं तस्य जीवनस्योपदेशो नाभूत् । ग्रहणस्य मेलनस्य तथा सर्जनस्य प्रतिभैव तस्मिन्नवर्तत । स भारतवर्षस्य साधनां पश्चिमे तथा पश्चिमस्य साधनां भारतवर्षे दातुमादातुञ्च पन्थानं रचयितु निजजीवनमुत्ससर्ज ।” ( रामकृष्ण-