पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः २१५ न्यूयार्के वेदान्तसमितिमस्थापयत्। वोस्टन-नगरे अन्येषु च नगरेषु तादृशानि प्रतिष्ठानानि स्थापयित्वा शिष्याणाम् एवं छात्राणां सहयोगेन स्वामी प्रचारकार्य चालयितुमारेभे । , , तस्य वाणीं श्रोतु नरनारीणां संमर्दो जायते स्म । ते जनाः समि- तिभ्यः तथा विश्वविद्यालयेभ्यः समागच्छन् । शद्धचेतल ईसाई-जनाः एवं स्वाधीनचित्ता मनीषिणः अत्यन्ताग्रहेणागन्तु प्रावर्तन्त । पुनः संशयवादिनः समालोचकाः नास्तिकादयोऽपि समाययुः । स सर्वेषां स्वागतमकरोत् तथा विना भेदभावं तानुपदिदेश । आङ्गलोसेक्सन- जातौ यो गुण आसीत् ये समीचीना भावा आसन् तेषामुपेक्षां स नाकरोत् तथा ये दोषा आसन् तेषामपि तीव्रसमालोचनाकरणात् विरतो नाभूत् । पाश्चात्त्यानामर्थनीतेः, शिल्पव्यवस्थायाः, जनशिक्षाया अपूर्ववस्तुसंग्रहालयस्य, यन्त्र निर्माणशालायाः, वैज्ञानिकोन्नतेः, स्वा- स्थ्यव्यवस्थायाः तथा विभिन्नजनहितकार्याणां च स प्रशंसामकरोत् । भारतस्योन्नतये एषां सर्वेषां प्रवर्तनं विशेषरूपेणावश्यकम् इदं स सश्रद्धं स्वीचकार । किंतु सहैव तेन पाश्चात्त्य सभ्यतायां भौतिकभोग- स्पृहा सुवर्णस्या पवित्रा पूजा, साम्राज्यवादः, विश्वनिगिलनेच्छा, अन्यजाते रुधिरं संशोध्य स्वदेहपरिपोषणम् इत्यादि व्यवहारा: साम्यस्य मैत्र्याश्च विरोधिनः । अतस्तानपि स कठोरशब्द: ,

  • १८६६ ई० वत्सरस्य फरवरीमासे स्वामी न्यूयार्क-नगरे वेदान्तसमितिं

स्थायितया स्थापयामास | मिस्टर फ्रांसिस एच्० लेगेट-महोदयः सभापतिः तथा स्वामिन इतरे दीक्षितशिष्याः विभिन्नकार्यकारका निर्वाचिता अभवन् । 'ब्रह्मवादिन्' पत्रिकायाः प्रथमखण्डस्य २०७ पृष्ठतो दृश्यते - १८६४ ई० वर्षे नवम्बरमासे स्वामी न्यूयार्के विभिन्न विभागार्थ कार्यनिर्वाहकैः सह एकां समितिं स्थापयामास । परन्तु तस्याः समितेः तथा तत्कार्यस्य च विवरणं नोपलभ्यते । ( रामकृष्णमठः मिशनेतिहासश्च पृ० ६७ )