पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः इमामेव , स्वामिमहोदयस्तामेव वाणीममेरिकायामघोषयत् । विभिन्न धर्म- मध्यस्थित द्वन्द्वस्य संघर्षस्य च विषमयफलं चित्रैरुपस्थाप्य सोऽवदत् “साम्प्रदायिकताः, संकीर्णता एवम् एतासां फलरूपा धर्मोन्मत्तता एता मनोरमां पृथिवीं बहुकालं यावत् आयत्तामकुर्वन् । एषैव धर्मोन्मत्तता जगति महान्तमुपद्रवनिचयमुत्पादयामास । कतिवारान् पृथिवीं नरशोणितैः पंकिलामरंजयत् सभ्यतायाञ्च निधनं चकार । समग्रमेव जातिं कदा कदा हताशाम्बुधौ प्लावयामास । अयमेव भीमः साम्प्रदायिकता-पिशाचो यदि नाभविष्यंत् तदा मानव समाजोऽद्य पूर्वमपेक्ष्य कतिगुणामधिकतरामुन्नतिमलप्स्यत । किन्तु एतस्य विनाशसमय: समागतः । अहमपि सर्वतोभावेन एतामेवाशां दधासि, यत् अस्याः धर्मसमितेः सम्मानार्थं य एव घण्टाशब्दः अद्य कृत आस्ते, स एव घण्टानिनादः धर्मोन्मत्तताया: करवालात् कुतर्कादि- भ्यश्च उत्पन्नं विविधं दौरात्म्यं एवञ्च एकमेव चरमलक्ष्यमुपलक्ष्य अग्रसरतां जनानां मध्ये सर्व विधानामसद्भावानां समूलघातं विनाशं प्रचारयतु । पञ्चमदिनस्य अधिवेशने स्वामि महोदयस्तु विभिन्न-धर्मावलम्विनां मध्ये मत धस्य मनोमालिन्यस्य च कारणं बोधयितुं कृपवासिनः समुद्र वासिनश्चेति द्वयोर्भेक योरुपाख्यानमंवातारयत् । ततोऽवदच्च- ८ "अयि भ्रातरः ! एतादृश: संकीर्णभाव एव अस्माकं मतवैषम्यस्य कारणम् | अहमेको हिन्दूधर्मावलम्बी, मदीयक्षद्रतमे कृपमध्ये अहं उपविशामि, एवं एतमेव कूपं समग्रभुवनं मन्ये । सृष्टीयधर्मावलम्बी ★ , १९०

  • स्वामिमहोदयो धर्मसम्मेलने विभिन्नदिने याः सर्वाः वक्तृता अकरोत्,

• तासां सर्वासाम मूल्यवक्तृतानां मध्ये ग्रंथेऽस्मिन् स्थानाभावात् एकस्या अपि वक्तृतायाः पूर्णरूपेण सन्निवेशनं न सम्भावितं जातम् । ताः सर्वा एव उद्बोधन- कार्यालयात् “स्वामि-विवेकानन्दस्य शिकागोवक्तृतेति" शिरोनाम्ना प्रकाशिताः जाताः ।