पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः हि श्रीरामकृष्णो ज्योतिर्मण्डलस्य महान्तम् ऋषिं नररूपेण जगत्त्राणाय ध्यानभूमितोऽवतारयामास । सम्पूर्णोऽपि संसारः, विशेषषो भारतं स्वामिनो विवेकानन्दस्य हेतुना श्रीरामकृष्णस्य चिरायाधमर्ण स्थास्यति । तस्मिन् दिवसे श्रीठाकुरेण कला (कुञ्चिका, 'कुञ्जी' ) स्वहस्ते किल स्थापिता, तस्य च समाधिमार्गो निरुद्धः, अत एवासौ विश्वप्रेमिकतां भजन् जोवदुःखकातर आर्तत्राणपरित्राणपरायणः स्वामो विवेकानन्द-नाम्ना विख्यातो बभूव । स एव रामकृष्णस्याभूद् वाणी । तस्याभ्यन्तरत एव श्रीरामकृष्ण- देवेन स्वकीयो युगधर्मः सम्यक् संस्थापितः, समस्तमानवजातिहित- साधनाय प्रचारितश्च । श्रीविवेकानन्दस्वामिनो विषये श्रीठाकुरस्य व्याहरणमक्षरशः सत्यं प्रमाणितम् । स्वामिमहोदयः क आसीत्, विश्वकल्याणाय तेन कि- मनुष्ठितम्, सर्वेषामपि तेषामालोकनालोचनादिसमयः समायातोऽस्ति । तेन प्रतिपादितमिदं – “यदि कश्चिदन्योऽपि विवेकानन्दो भवेत् तदानीमसाववधारयेत् यद् विवेकानन्देन किमनुष्ठितम् ।” - बैंकसहस्र- तेनान्यदपि प्रतिपादितम् – “यन्मया प्रदत्तमस्ति तत्साधैक संवत्सरस्याशनमस्ति ।” चिन्ताजगति विश्ववासिनां कृते साधैँकसहस्र- वर्षस्य भोजनं तेन प्रदत्तम् । साम्य-मैत्री स्वाधीनता - विश्वभ्रातृत्व- विश्व - मानवतादीनां, विशेषतञ्चाध्यात्मिक क्षेत्रस्य कृते स्वामिना ये किल भावाः प्रदत्ताः, ते हि जगतः कल्याणाय विश्वशान्त्यै च विभिन्नधाराभ्यन्तरतः कार्यकारितां प्रपद्यमाना भवन्ति । स्वामिनोऽमोघा भावधारैव सांसारिक- समस्तचिन्ताशीलान् मनुतनुजनुषः समुद्दीप्तान् प्रकुरुते । स हि भावरूपेण सदैव जागर्ति सहस्रशो हृदयेषु चानुप्रेरणां प्रयच्छति । स्वामिनः पिता विश्वनाथदत्तः कलिकत्तास्थस्य हाईकोर्टनामक-