पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ अलवरस्यानन्तरं जयपुरे सप्ताहद्वयं निवसता तेन एकस्मात् प्रसिद्धवैयाकरणात्पाणिनेरष्टाध्याय्या अध्ययनं प्रारब्धम् । दिनत्रयं भाष्यं स्वामिनभव- व्याख्यां कुर्वन्नपि पंडितमहाराजः प्रथमसत्रस्य - विशेषलज्जितो भूत्वा स्वामी बोधयितु नाशक्नोत् । ततः हताशो भूत्वा सः प्रोवाच - "स्वामिन्, एतत्प्रतीयते मया यत् मत्तः भवतः कोऽप्युपकार: न संपत्स्यते । " स्वीयचेष्टया भाष्यार्थं हृदयंगमं कर्तुं दृढसंकल्पमादायाध्ययने समुपविष्टः । स्वल्पसमयाभ्यन्तर एव भाष्यमर्म तेनावगतम् | अनन्तरमसौ पंडितसमीपमुपस्थाय भाष्यस्य व्याख्यामश्रावयत् । तस्य सरलां सुचिन्तितां व्याख्यामाकर्ण्य पंडितः आश्चर्य्यचकितो बभूव | केवलं व्याख्यैव न, नूतन प्रकाशन स: पंडित- महाशयं मुग्धमकरोत् । तदनन्तरमसौ सूत्राणि अध्यायांश्च अत्यन्त सरलतया पठितुमारेभे। स्वामिना प्रोक्तम् – “संकल्प एव सर्वा भ्यर्हितः । प्रतिज्ञायां दृढतया किमपि कार्य नावरुध्यते, अतः दृढ- संकल्पः अत्यावश्यकः ।" । , जयपुरस्य विभिन्न स्थानेषु निवसतः तस्य संस्पर्शे अनेके मानवाः समागत्य धन्या बभूवुः । प्रधानसेनापतिः सरदारहरिसिंह स्वामिन- मवलोक्याऽत्याकृष्टो बभूव । तं स्वभवने नीत्वा धर्म्मालोचनाप्रबन्ध स्तेन सम्पादितः । सेनापतिः मूर्तिपूजायां विश्वासं नैव करोति । स्वामिना सह तेनाने के तर्कवितर्काः समनुष्ठिताः । एकदा उभौ भ्रम- णार्थं निर्गतौ । राजपथे भक्तमानवाः कीर्तनं कुर्वन्तः श्रीकृष्णमूर्ति मादाय महत्यां शोभायात्रायां प्रचलन्तोऽभूवन् । उभौ दण्डायितौ ●