पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः गुरुभ्रातृनपि मेरठमानिनाय | स्थानीय - डाक्टर - त्रैलोक्यनाथघोषो यज्ञ श्वरमुखोपाध्यायश्च * स्वामिनः तद्गुरुभ्रातॄणां च सादरं स्वागतं चक्रतुः । मेरठे श्रेष्टिन उद्यानं बराहनगरमठे परिणतमिव जातम् । १२२

  • अनन्तरं स एव 'भारतधर्ममहामण्डलस्य' प्रतिष्ठाता स्वामी ज्ञानानन्दो

बभूव ।