पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पृथक्कृत्य, निर्जनताभ्यन्तरे हिमालयस्याह्वानं स्वामिनं व्याकुलमकरोत् । इदानीं केवलं तीर्थ- भ्रमणसमीहैव नासीत् । स आत्मानं मानवसमाजतः सांसारिक सर्वविधदायित्वमुक्तो भवन् हिमालयस्य आत्मानन्दे निमग्नतामैच्छत । तेनैवमप्यनुभूतं यत् आन्तरिकी एका प्रचण्डशक्तिः सक्रियाऽबोभूयत । मठपरित्यागात् पूर्व तेन संन्यासिनो भ्रातर उक्ताः–“म्पर्शमात्रेण लोकानां चेतांसि परिवर्तयितुं शक्ति- मप्राप्याहं न प्रत्यागमिष्यामि ।” श्रीरामकृष्णस्य स्मृति-पूतं बराहनगरमठं परित्यज्य स अनिर्दिष्ट कालाय निर्जंगाम । किन्तु एतस्या दीर्घयात्रायाः पूर्वमसौ मातुः श्री- सारदादेव्या आशीर्वाद ग्रहीतुं बेलड़ग्रामस्यान्तर्गत- 'घुपुड़ी' नामक-

स्थानेऽगच्छत् । श्रीमाता तपस्यायै निर्जननिवासार्थञ्च तत्रातिष्ठत् । - - प्रणामं कृत्वा स्वामिना प्रोक्तम् – “मातः, अहं तीर्थपर्यटनार्थं |हिमालयं गच्छामि । मातः ! यावदहं आत्मज्ञाने प्रतिष्ठितो न भवामि न तावत् परावर्तिष्ये ।”

  • श्रीरामकृष्णभक्तसंघनिकटे सा श्रीमाताऽथवा "मां" इति नाम्ना परिचिता

वर्तते । श्रीस्वामी श्रीमातरि श्रीठाकुरवत् भक्ति श्रद्धां चाकरोत् । परन्तु मातरं प्रति तस्याः श्रद्धाया अभ्यन्तरे समधिकं गाम्भीर्यं बभूव । सा केवलं गुरुपत्नी एव नासीत् । यथा श्रीरामकृष्णो नरदेहे भगवानासीत्तथैव श्रीमाता नारीदे हे भगवती । स्वामी श्रीमातुः आशीर्वादस्याधिकं महत्त्वं ददौ । १८६४ ईसवीय- वर्षेऽमेरीकातस्तेन स्वीयो गुरुभ्राता स्वामी शिवानन्दः सूचितः - श्रीश्री