पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'युगाचार्य- विवेकानन्दः ठाकुराय भोगमर्पय ।” भोगस्य निवेदनं कृत्वा सर्वे सानन्दं भगवतो दयाया आलोचनां कुर्वन्तः प्रसादमभक्षयन्। केवलमेकस्मिन्दिने एव नहि, अनेकेषु दिवसेषु एतादृशमेवाभवत् । ते ध्यानजपभजनकीर्तनेषु शास्त्रलोचनायां च तन्मया भवन्तो भिक्षार्थं नो निर्जग्मुः । किन्तु ते एकस्मिन् दिनेऽपि. अभुक्त्वा नातिष्ठन् । कस्मिन्दिने देवालयतः, अपरत्रायाचितभावेन कस्यचिद्भक्तस्य गृहद् वा तदर्थ खाद्यपदार्था आयाता: । एतेन भगवति विश्वासः निर्भरत्वं च समधिकमवर्द्धताम् | सुरेन्द्रनाथस्य बलरामबाबूमहोदयस्य च दिवंगत्या किमभूत् ? यदि श्रीठाकुरस्य समीहया मठः स्थापितोऽस्ति तदा स स्थास्यत्येव । अभव- दप्येवमेव । स्वामिनः प्रयत्नैर्मठस्य स्थायित्वं क्रमशो दृढभित्तौ प्रति- तिं बभूव । आशया आनन्देन च सर्वेषां चेतांसि परिव्याप्तानि जातानि ।... PIHIDERADE ११०