पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः तस्य कस्या अध्यापत्तेरसौ विचारं नाकरोत् । तस्य हस्तात् धूम्रपान- पात्रमादाय धूमं पीत्वा पुनरसौ वृंदावनाभिमुखं प्रतस्थे । * ९७ वृंदावने कालाबाबूकुञ्जे स्वामी तस्थौ । श्रीकृष्णमहिम्नो ज्योतिषा तस्याभ्यन्तरं परिपूर्णमभवत् । तस्य नवीननेत्रे समुन्मीलिते इव जाते । निष्कामजीव कल्याणरूपेण स्वामिनो हृदयं श्रीकृष्णेनाधिकृतम् । स च पूर्णकामो भूत्वापि संसार कल्याणायाक्लान्तः कर्माण्यन्वतिष्ठत् । - गिरिगोवर्धनपरिक्रमाकाले स्वामिना संकल्पः कृतः - अद्य कुतोऽपि भिक्षां न याचिध्ये । श्रीकृष्णस्य राज्ये समागतोऽरिम, पश्यामि, यदसौ भोजनं प्रयच्छति न वा ? यादृशः संकल्पस्तादृशमेव कर्म । प्रहरद्वयमतीतम् । बुभुक्षापिपासात एकतः कातरता, अपरत्र च मुसल- धारा वृष्टिः ! सः श्रीकृष्णं परिध्यायन् अग्रे जगाम । शरीरस्यावसन्नतया नायम गन्तुमशक्कोत् । तथापि न कोऽपि भिक्षां याचितः अग्रे गन्तुमेव प्रावर्त्तत । एतस्मिन् काले समाकर्णितं यत् कोऽपि स्थातुमिव तं पृष्ठतो निर्दिशति । न तत्र तेन अवधानं प्रदत्तम् । स च स्वेच्छया प्राचलत् । क्रमश एको मानवो धावन् तदीयमार्गमवरुध्य तस्थौ । तस्य हस्तयोर्विविधखाद्यपदार्था आसन् । स्वामी आश्चर्यचकितो जातः । तेनावधारितं यत् सर्वेयं भगवतः श्रीकृष्णस्य लीला | आवेगात् ja: 3 तस्य नेत्रयोर श्रृणि प्रावहन् ।

  • स्वामिनो मुखाद् वृत्तान्तममुमाकर्ण्य गिरिशचन्द्रः परिहसन् अवचोत्-

"त्वमसि धूम्रपानकर्ता । अतो मादकताविवशश्चाण्डालधूम्रपानपात्रमपित्रः ।” तेन कथितम् – “न गिरिशचन्द्र, सत्यमेव मम स्वीयपरीक्षणसमीहा समुदपद्यत । संन्यासग्रहणानन्तरं पूर्वसंस्कारो दूरीबभूव न वा, जातिवर्णतः पृथगभूवं न वा, एतत्परीक्षां कृत्वा द्रष्टुमैच्छम् । सत्यमवितथं च संन्यासित्वमतिकठिनमास्ते । वचने कार्ये च ईषदप्यन्तरेण न भाव्यम् ।”