पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
यादवाभ्युदये

यादवभावं यादवत्वम् । इच्छन् । यामष्टमीम् । स्वजन्माहतया स्वावतरणो वितत्वेन । अनुमेने अङ्गीचकार । द्वितीयया स्वस्याः द्वितीयया नवम्या। भावितयोगनिद्रा उत्पादितभगवद्योगनिद्रा सा । तदानीम् । तिथीनाम् । प्रथमा अभूत् भगवदवतारेण मुख्याभूदित्यर्थः । भगवन्मायारूपयोगनिद्रा तत्प्रेरणया तदवतारानन्तर नवम्यां दुर्गारूपेण यशोदायामभूदिति विष्णुपुराणादिषु कथा । अत्राष्टमी प्रथमा जातेति विरोधः; प्राथम्य मु. ख्यत्व विवक्षितमिति तत्समाधान चेति विरोधाभासोऽलङ्कारः। अत्र सर्गे इन्द्रवज्रोपेन्द्रवज्रापादसकररूपोपजातिकृत्तम् । क्वचित् 'तामीदृशी विश्वपितुः प्रसूतिम्' इत्यादाविन्द्रवज्रा । 'सुवर्णपीताम्बरवासिनी सा' इत्यादावुपेन्द्रवज्रापि । तथापि अविदूरविप्रकर्षात्रिध्वप्येकवृत्तवव्यवहारः ॥ ९५ ॥ अथ सितरुचिलग्ने सिद्धपश्चग्रहोच्चे व्यजनयदनघानां वैजयन्त्यां जयन्त्याम् । निखिलभुवनपद्मक्लेशनिद्रापनुत्त्यै दिनकरमनपायं देवकीपूर्वसन्ध्या ॥ ९६ ॥ सर्गान्ते मालिनीवृत्तमाह । अथेति । अथ चन्द्रोदयानन्तरम् । अनघानां अशविरोधिनां पुण्यदिवसानाम् । वैजयन्त्यां पताकायां श्रेष्ठभूतायामिति यावत् । जयन्त्यां रोहिणीसहितश्रावणमासकृष्णाष्टम्याम् । सिद्धं संपन्न पञ्चानां ग्रहाणां शशिकुजबुधगुरुशनैश्वराणां उच्चं तुझस्थानं यस्मिनिति तथोक्तम् । चन्द्रादीनामुच्चस्थानानि वृषभमकरकन्याकर्कटतुलाख्या नि । तदुक्तं बृहज्जातके--'अजवृषभमृगाङ्गमाकुलीरा मवाणिजौ च दिवाकरादितमाः' इति । श्रावणमासे रवेः सदा तत्संनिकृष्टस्य शुक्रस्य