पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

अभानावप्रतिपत्रमौना सूर्य गते खामिनि पुष्करिण्यः । निमेषभाजो नियता वनस्थास्तत्प्राप्तिलाभाय तपो वितेनुः ॥ ४ ॥ जगत्समीक्ष्या जहती कशत्वं । ५०-3rd pāda. अपत्यलानं यदुवीरपल्यास्तवंशमान्येन समीक्ष्य पूर्वम् । महोदधौ ममसमुत्थितेन प्राप्तं प्रतीतेन पुरोधसेव ॥ ५२ ॥ भाशा तदानीममरेन्द्रमान्या दुग्धोदवेलेव दुदोह लक्ष्मीम् ॥ ५३-2nd half. तमःसमाक्रान्तिवशेन जज्ञे पूर्व निममैरिव भूतधाभ्याम् ॥ ५४ ॥ समुनमन्ती प्रथमञ्चकाशे शशाहलेखा कुटिलायतात्मा । ५६-1st half. तमांसि कालः सहसा दिशानां मनांसि कामश्च मनखिनीनाम् । प्रायेण दुर्वारबलो विलोप्तुं प्रायुक्त शैत्याधिकमर्धचन्द्रम् ॥ ५७ ॥ करेण सकोचितपुष्करेण क्षिप्त्वा तमाशैवलमिन्दुरब्धेः । मदप्रतिच्छन्दकलङ्कभूना ममो दिशानाग इवोन्ममज ॥ ५८ ॥ समीपतः सन्तमसाम्बुराशेरुवाह शलाकृतिरिन्दुबिम्बः । दोषाविलात्प्रोषितदृष्टिदत्तात्पित्तोपरागादिव पीतिमानम् ॥ ६ ॥ निशाकरः कुन्दरुचिश्वकाशे निष्पादको वारिधिनिस्वनानाम् ॥ ६३-1st hali स्वनाथसाधर्म्यमिवागतानि ॥ ८४--4th pāda. When this first volume was almost completed another unexpected difficulty confronted us. None of the manuscripts or printed books contained Appayya. Dikshita's commentary on Sloka 119 of the fourth Canto. It was a sorry disappointment at the end and to make