पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किं वोपदयामथवाधुनेति । १५-2nd pāda. कथं न दूयेत दया तवेति । १८-2nd pada. मदोपपन्ना मदनालसा वा आतश्रमा वेति जनैः शश। २०-2nd half. अनीकनेतारमपश्यदाराहालक्ष्यसंतोषमलभ्यमन्यैः ॥ २३-2nd half. सर्वस्य सा सर्वमदित्सतैका ॥ २४-4th pada. कृशोदरी कार्यमतीत्य काले केनापि धान्ना कृतवृद्धियोगा। परामभिख्यां क्रमशः प्रपेदे ताराभिनन्या तनुरैन्दवीव ॥ २८ ॥ मध्येन तस्याः प्रचितेन काले । २९-3rd pada. शनैः शनैस्तामुपचीयमानां दर्शान्तदप्तिामिव चन्द्रलेखाम् । अन्तःस्थकृष्णामवलोकयन्तः चक्रुश्चकोरायितमात्मनेत्रैः ॥ ३० ॥ अदृश्यमन्यैरदिदृक्षतार्या नाथविषा नन्दकदर्पणेन ॥ ३२-2nd half विभूतिमस्या विविधप्रकारां व्याचख्युरप्रेसरवेदवादाः ॥३४-2nd half. पतिः ससत्वामपि तत्प्रभावाददुःखशीलामवलोक्य देवीम् । सुखैकतानां समये भवित्री स्वसंपदं सूचयतीति मेने ॥ ३५ ॥ तामीदृशीं विश्वपितुः प्रसूति संवेदयन्तीव समाजगाम । तापोपशान्ति जगतां दिशन्ती सन्ध्यापरा साधुजनप्रतीक्ष्या ॥ ३७॥ प्रसकपातश्चरमाम्बुराशौ रक्तोरुबिम्बो रविरावभासे । मनः शिलाङ्गमिवास्तशैलादिनान्तनागेन दृढप्रणुनम् ॥ ३९ ॥ इतीव सम्भावनयान्तरिक्षे दूरादुदक्षेपि कराप्रमुञ्चम् ॥ ४०-2nd pida. फणामणिप्रेक्ष्यखरांशुबिम्बस्तापाधिको वासरपन्नगेन्द्रः । सन्ध्यासुपर्णामवलोक्य भीतः प्रायेण पातालबिलं विवेश ॥ ४२ ॥ अभुङ्क्त मन्ये मधुना समेतं कालोपनीतं कबलं पयोधिः ॥ ४१-2nd hali.