पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यद्यप्ययं ग्रन्थो बहुभिर्बहुवारमङ्कनादिना प्रकाशित एवासीतथापि तेष्वनवधाना लस्याव्युत्पत्त्यादिमूलका नैकशो मूले व्याख्यायां च तत्रतत्रानवसरविराम-विरामस्थ लसंयोजना-संबद्धाक्षरग्रथन-मूलव्याख्याविसंवादादिजन्मानोऽर्थानवबोधेन तिरस्कार वहाः प्रमादा बहवोऽस्मिन्ग्रन्थे सन्येव । अतस्तन्मार्जनपूर्व सम्यक्परिशोध्याङ्कनीयोऽयं महानिबन्धो भूयादखिललोकोपकारक इति बहुभिर्गीर्वाणवाञ्जायपरायणैर्धमैकधुरीणै वैदिकगृहस्थोभयसरणिभिः श्रेष्ठिवरश्रीमत् तुकाराम जावजीसविधे निरपेक्षबुछद्या सूचितं तैरादृत्य परिशोधने नियोजितेन मया सूक्ष्मैषिकया यथामिति परिष्कृतोऽयं ग्रन्थ इति सुधियो विदांकुर्वन्तु । एतच्छोधने संगृहीतहस्तलिखितप्राचीनादर्शपुस्तकानीत्थम्-- १ वे. शा. सं. बाळशास्री पुराणिक नागांव इत्यत्तैर्दत्तमेकं भिन्नपाठान्तरप्रचुरं प्रायः शुद्धम् । २ वे. शा. सं. नीलकंठशास्त्री (नानाशास्त्री) देवस्थळी सावंतवाडी इत्येतैर्दत्तं ३ वे. रा. रा. मोरेश्वरभट्ट खरे मालवण इत्येतैर्दत्तं व्यवहाराध्यायरहितम् । ४ रा. रा. जनार्दन महादेव गुर्जर मुंबई इत्येतैर्मुद्रितं च । एतेषां संकलनेन यावन्मनीषं पाठान्तरादिसंयोजनेन च संस्कृतमिदं पुस्तकम् । व्यवहाराध्यायं दुरूहत्वमार्जनाय । बार्लभट्टिव्याख्याधारेण टिप्पणमप्ययोजि सर्वेषां शीघ्रोपस्थित्यै याज्ञवल्क्यस्मृतिस्थपद्यानां मातृकाक्रमकोशोप्यन्ते योजितः । अत्र विद्वद्वरपण्डित जीवरामशास्त्रिभिः कचन साधकसूचनादिभिस्तथा शोधनकाले वे.शा.सं. महादेवशास्त्री बाक्रे इत्येतैश्च बहूपकृतं तन्नामनिर्देशादृतेऽन्यन्न साधनमुत्तर्तु मन्ये । एवं दुरूहविषयसंस्करणसाहसमुररीकृत्यायासबाहुल्येन यथामति शोधितेऽ प्यस्मिंन्महतिग्रन्थे मानुषशेमुषीसुलभमव्युत्पत्त्यनवधानदृकापलाक्षरयोजकादिनियतं स्खलितं दयालवो महाशयाः शोधयेयुरहमपि पुनर्मुद्रणावसरे शोधयेति विज्ञापयति विद्वदेकान्तवशंवदः पणशीकरोपाहो वासुदेवशर्मा ।