पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
स्नातकधर्मप्रकरणम् ६ ]
४७
मिताक्षरासहिता ।

दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ्गिल्यमाचारमाचरेत् ॥ १५४ ॥

भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनोदकं च गृहाडूरास्समुत्सृजेत् । औतं स्मार्त चाचारं नित्यं सम्यगनुतिष्ठेत् ॥ १५४ ॥

गोब्राह्मणानलानानि नोच्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १५५ ॥

गां ब्राह्मणमफीि अन्नमदनीयं विशेषतः पक्वमशुचिर्न स्पृशेत् । पादेन स्वनु च्छिष्टोऽपि । यदा पुनः प्रमादत्स्पृशति तदा आचमनोत्तरकालम्–‘स्थूलैतान शुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभं पणितलेन तु ॥' इति (४।१४३) मनूक्तं कार्यम् । एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दा- ताडने न कुर्यात् । एतच्चानपकारिणि । मनुः(४।१६७)–‘अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः। दुःखं सुमहदम्भोति प्रेत्याप्राज्ञतया नरः ॥’ इति । पुत्र- शिष्यौ शिक्षार्थमेव ताडयेत् । चकाराद्दासादीनपि । ताडनं च रज्वादिनोत्तमा- फूच्यतिरेकेण कार्यम् ।–‘शिष्यशिष्टिरवनाशक्तौ रजुवेणुविदलाभ्यां तनुभ्या- मन्येन नन् राज्ञा शास्यते’ इति गौतमवचनात् । ‘-पृष्ठतस्तु शरीरस्य नोन- मद्धे कथंचन’ इति (८।३००) मनुवचनात् ॥ १५५ ॥

कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
अस्खग्र्यं लोकविद्विष्टं धमप्याचरेन तु ॥ १५६ ॥

कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत् तमेव मनसा ध्यायेत् वचा च वदेत् । धर्यं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्मादस्खर्चमैनीषोमीयवत्स्वर्गसाधनं न भवति ॥ १५६ ॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १५७ ॥
ऋत्विक्पुरोहितापत्यभार्यादससनाभिभिः।
विवादं वर्जयित्वा तु सर्वोऋोकाञ्जयेद्रुही ॥ १५८ ॥

माता जननी । पिता जनक । अतिथिरध्वनीनः। भ्रातरो भिन्नोदरा अपि । जामयो विद्यमानभर्तृकाः स्त्रियः । संबन्धिनो वैवाह्याः । मातुलो मातुभूता । वृद्धः सप्तत्युत्तरवयस्कः। बाळ आषोडशाद्वर्षात् । आतुरो रोगी । आचार्य उप नेता । वैद्यो विद्वान् भिषग्वा । संश्रितः उपजीवी । बान्धवाः पितृपक्ष्या मातृ पक्ष्याश्व । मातुलस्य पृथगुपादानमादरार्थम् । ऋत्विग्याजकः। पुरोहितः शान्त्यादेः कर्ता । अपत्यं पुत्रादि । भार्यां सहधर्मचारिणी । दासः कर्मकरः। सनाभयः


१ रवधेन बाधनाशक्तौ ख. २ मग्निष्टोमीयवत् ख•