पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

हिंसा प्राणिपीडा तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवच नम् । अस्तेयमदत्तानुपादानम् । शौचं बाह्यमाभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियतविषयवृत्तितेन्द्रियनिग्रह । यथाशक्ति प्राणिनामन्नोदकादिदानेनार्तिपरि हारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारेऽपि चित्तस्यावेिवकारः क्षान्तिः । एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालं धर्म साधनम् ॥ १२२ ।।

वयोबुद्धयर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ।। १२३ ।।

वयो बाल्ययौवनादि । बुद्धिनैसर्गिकी लैौकिकवैदिकव्यवहारेपु । अर्थे वित्तं गृहक्षेत्रादि । वाक् कैथनम् । वेषो वस्रमाल्यादिविन्यासः । श्रुतं पुरुपार्थ शास्त्राश्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थे प्रतिग्रहादि । एतेपां वयःप्रभृष्ठ तीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्धयादिष्वपि योज्यम् । अजिह्मामवक्राम् । अशठाम मत्सराम् ॥ १२३ ॥
एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रोतानि कर्माण्यनुक्रामति-

त्रैवार्षिकाधिकान्नेो यः स हि सोमं पिबेद्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यानं वार्षिकं भवेत् ॥१२४॥

त्रिवर्गजीवनपर्यासं त्रैवार्षिकं अधिकं वा अन्न यस्य स एव सोमपानं कुर्यान्न ततोऽल्पधनः । मनुः (११॥८) –“अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोमपूर्वोऽपि न तस्यामोति तत्फलम् ॥’ इति दोषश्रवणात् । एतच काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान्न नियम । यस्य वर्षजीवन पर्यासमन्न भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं प्राक्सोमंभावः प्राक्सौ मेिक्यः । कास्ताः । अग्निहोत्रदर्शपूर्णमासंग्रयणपशुचातुर्मास्यानि कर्मणि तद्वि काराचैताः क्रियाः कुर्यात् ॥ १२४ ॥
एवं काम्यानि श्रौतानि कर्माण्यभिधायेदानीं नित्यान्याह-

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ।। १२५ ॥

संवत्सरे संवत्सरे सोमयागः कार्य । पशुः प्रत्ययनं अयने अयने दक्षिणो त्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा ।–“पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेष्वित्येके’ इति श्रवणात् । ‘आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि' ॥ १२५ ॥


१ आचाण्डालान्तं ख. २ व्यवहारेषु शानं क. ३ वचनम् ग . ४ सोमयागं क. ग पूर्णमासपशु ख. पूर्णमासचातुर्मास्यानि ग. ६ काम्यानि क.