पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विवाहप्रकरणम् ३]
१५
मिताक्षरासहिता ।

र्षगोत्रजामित्येतत्रैवर्णिकविषयम् । यद्यपि राजन्यविशां तिस्विकगोत्राभावा प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ । तथाच ‘यजमानस्यार्षेयान्प्र वृणीत’ इत्युक्त्वा ‘पौरोहित्यात्राजन्यविशां प्रवृणीते' इत्याहाश्वलायनः (श्रौ सू. अ. ६ खं. १५) । सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्नेऽपि दृष्टविरोध एव ॥ असपिण्डामित्यत्रैकशरीररावयवान्वयद्वारेण साक्षात्परम्परया वा सापिण्ड्यमुक्तं तञ्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यति प्रसङ्ग इत्यत आह-

पञ्वमात्सप्तमादूध्र्वे मातृतः पितृतस्तथा ।। ५३ ॥

मातृतो मातुः संताने पञ्चमादूध्र्व पेितृतः पितुः संताने समादूध्र्व सापेिण्ड्यं निवर्तत इति शेषः । अतश्चायं सपिण्डशब्दोऽवयवशक्तयाँ सर्वत्र वर्तमानोऽपि निर्मन्थ्यपङ्कजादिशब्दुवन्नियतविषय एव । तथाच पित्रादयः षट् सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः संतानभेदेऽपि यतः संतानभेदस्तमादाय गण येद्यावत्सम इति सर्वत्र योजनीयम् । तथाच मातरमारभ्य तत्पितृपितामहादि गणनायां पञ्चमॅसंतानवर्तिनी मातृतः पञ्चमीत्युपचर्यते । एवं पितरमारभ्य तत्पि त्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तसमीति । तथाच ‘भगिन्योभै गेिनीभ्रात्रोभ्रतृपुत्रीपितृव्ययोः । विवाहेऽज्यौदिभूतत्वाच्छाखाभेदोऽवैगण्यते ॥ यद्यपि वसिष्ठेनोक्तं—“पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा’ इति । ‘त्रीनतीत्य मातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना तदप्यर्वाङ्षेिधार्थ न पुनस्त प्राप्यर्थमिति सर्वस्मृतीनामवेिरोधः । एतच्च समानजातीये द्रष्टव्यम् । विजातीवे तु विशेषः । यथाह शङ्खः-‘यद्येकजाता बहवः पृथक्क्षेत्राः पृथग्ज्जनाः । एकपिण्डा पृथकूशैौचाः पिण्डस्त्वावर्तते त्रिषु ॥' एकस्माद्राह्मणादेर्जताः एकजाताः । पृथङ्कक्षेत्राः भिन्नजातीयासु भिन्नासु स्त्रीषु जाताः । पृथकूजनाः समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः किंतु पृथकूशौचाः । पृथकूशौचमाशौचवप्रकरणे वक्ष्यामः । पिण्डस्त्वानर्तते त्रिषु त्रिपुरुषमेव सापिण्ड्यमिति ॥ ५३ ॥

दशपूरुषविख्याताच्छोत्रियाणां महाकुलात् ।

पुरुषा एव पूरुषाः दशभिः पुरुषैर्मातृतः पञ्चभिः पितृतः पञ्चभिर्विख्यातं यत्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् । अध्ययनमुपलक्षणं श्रुताध्ययन संपन्नानाम् । महच तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं तस्मा त्कन्यका आहर्तव्येति नियम्यते ॥

स्फीतादपि न संचारिरोगदोषसमन्वितात् ॥ ५४ ॥


१ गोत्रप्रवर्तकञ्ऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्राभावस्तथापि ख क. ३ शब्दो योगेऽवयव. क. ४ वयवशक्त्या प्रवर्त. क. ५ पञ्चमपुरुष वर्तिनी ख. ६ द्यादि ख. ७ वगम्यते क. ८ एकपिण्डाः सपिण्डाः ख. ९ पौरुष क.