पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १] मिताक्षरासहिता । १ प्रलेयकं कुर्युः ख. यथा सगोत्रसपिण्डानां प्रेतानामुदकं दीयते तथा मातामहानामाचार्याणां च प्रेतानां नित्यमुदकक्रिया कार्या । सखा मित्रं, प्रत्ताः परिणीता दुहितृभगिन्याद्य स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः एषां सख्यादिनां प्रेतानां कामोद्दुकं कार्यम् । काम इच्छा । कामेनोइकदानं कामोदकं प्रेताभ्युद्यकामनायां सत्यामुदकं देयमसल्याँ न देयमिति अकरणे प्रत्यवायो नास्तीत्यर्थः ॥ ४ ॥ उदकदाने गुणविधिमाह सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । तच्चोदकदानमित्थं कर्तव्यम् । सपिण्डाः समानोदकाश्च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य अमुकनामा प्रेतोऽमुकगोत्रस्तृप्यत्विति सकृदेवोदकं प्रसिञ्चयुः त्रिर्वा । ‘त्रिः सेकं कुर्युः प्रेतस्तृप्यत्विति’ इति प्रचेतसः स्मरणात् ॥ प्रतिदिनमञ्जलिवृद्धिस्तु प्रतिपादितैव । तथा अयमपि विशेषस्तेनैवोक्तः–“नदीकूलं ततो गत्वा शौचवं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् । सचैलस्तु ततः खात्वा शुचिः प्रयतमानसः । पाषाणं तत आदाय विप्रे दद्याद्द शाञ्जलीन् ॥ द्वादश क्षत्रिये दद्याद्वैश्ये पञ्चदश स्मृताः । त्रिंशच्छूद्राय दातव्या स्ततः संप्रविशेऽहम् । ततः स्नानं पुनः कार्य गृहशौचं च कारयेत् ॥’ इति । सपिण्डानां मध्ये केषांचिदुदकदानप्रतिषेधमाह न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ।। ५ ।। ज्ञातित्वे सत्यपि ब्रह्मचारिणः समावर्तनपर्यन्तं पतिताश्च प्रच्युतद्विजाति कर्माधिकारा उदकादिदानं न कुर्युः ॥ ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डा दीनां उदकदानमाशौचं च कुर्यादेव । यथाह मनुः ( ५॥८८)–“आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समासे तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत् ॥ इति । आदिष्टी ‘कस्य ब्रह्मचार्यसि अपोशान कर्म कुरु दिवा मा स्वाप्सीः' इत्यादि बतादेशयोगाब्रह्मचार्युच्यते । एतच पित्रादिव्यतिरेकेणेति वक्ष्यति । आचार्यपित्रु पाध्यायानिति । आत्राचार्यः पुनरेवं मन्यते-आदिष्टीति प्रक्रान्तप्रायश्चित्तः कथ्यते तस्यैवायमुदकदानादिनिषेधः प्रायश्चित्तरूपवतस्य समास्युत्तरकालमुदकदानाशौ चविधिरिति । तथा कुीबादीनां चोदकदायित्वं निषिद्धम्–‘झीबाद्या नोदकं कुर्युः स्तेना ब्रात्या विधर्मिणः । गर्भभर्तृदुहृचैव सुराप्यश्चैव योषितः ॥’ इति वृद्धमनुस्मरणात् ॥ ५ ॥ एवमुदकदाने कर्तृविशेषप्रतिषेधमुक्त्वा संप्रदानविशेषेण प्रतिषेधमाह पाखण्डयनाश्रिताः तेना भर्तृश्यः कामगादिकाः । सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ।। ६ ।। २९७ २ त्रिरात्रेणैव शुद्यति इति पाठ .