पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुस्त्रीसंग्रहणप्रकरणम् २४] मिताक्षरासहिता । २८३ अथ स्त्रीसंग्रहणप्रकरणम् २४ स्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिदण्डप्राप्यर्थ त्रेधा तत्स्वरूपं व्यासेन विवृतम्-“त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकालभाषाभिर्निर्जने च परस्रिया ॥ कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ॥ प्रेषणं गान्धमाल्यानां धूपभूषणवाससाम् ॥ प्रलोभनं चान्नपानैर्मध्यमं सैाहसं स्मृतम् ॥ सहासनं विविक्तषु परस्परैमुपाश्रयः ॥ केशाकेशिग्रहचैव सम्यकू संग्रहणं स्मृतम् ॥' स्रीपुंसयोर्मिथुनीभावः संग्रहणम् ॥ संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानं तज्ज्ञानोपायं तावदाह पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः । सद्यो वा कामजैश्चिद्वैः प्रतिपत्तौ द्वयोस्तथा ।। २८३ ।। संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गज्ञत्वा ग्रहीतव्यः । परस्परं केश ग्रहणपूर्विका क्रीडा केशाकेशि । ‘तत्र तेनेदमिति सरूपे’ इति बहुव्रीहौ सति इच कर्मव्यतिहारे’ इति समासान्त इचप्रत्यय । अव्ययत्वाच्च लुसतृतीया विभक्तिः । ततश्रायमर्थ । परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशा नादिकृतबणैः रागकृतैर्लिङ्गेर्द्धयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रही तव्यः । परस्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् ॥ २८३ ॥ नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । अदेशकालसंभाषं सहँकासनमेव च ।। २८४ ॥ किंच । यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतञ्चाशङ्कयमानदोषपुरुषविषयम् । इतरस्य तु न दोषः । यथाऽऽहमनुः (८॥३५५)-‘यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्रामुयात्किचिन्नहितस्य व्यतिक्रमः ॥’ इति । यः परस्त्रिया स्पृष्टः क्षमते ऽसावपि ग्राह्य इति तेनैवोक्तम् (८॥३५८)–“स्रियं स्पृशेद्देशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥’ इति । यश्च मयेयं विदग्धाऽसकृद्रमितेति श्लाघया भुजंगजनसमक्ष ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम् । ‘दपद्वा यदि वा मोहाच्छाघया वा स्वयं वदेत् । पूर्व मयेयं भुक्तति तच्च संग्रहणं स्मृतम् ॥' इति ॥ २८४ ॥ प्रतिषिद्धयोर्द्धयोः स्त्रीपुंसयोः पुनः संलापादिकरणे दण्डमाह स्त्री निषेधे शतै दद्याद्विशतं तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ।। २८५ ।। १ संभाषा निर्जने घ. २ समुदाहृतम् घ. ३ मपाश्रयः घ.. ४ 'खी निषेधे शतं दण्डया द्विशतं तु दमः पुमान्’ इति व्य. मयूखे या० २७