पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः निवासादिरूपो विक्रेतुस्तत्सहितं पण्यमसौ दाप्यः । यथाह नारदः–‘विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रिया फलम् ॥” इति । विक्रेतुरुपभोगः क्षय उच्यते । क्रेतृसंबन्धित्वेन क्षीयमाण त्वात् । न पुनः कुड्यपंतसस्यघातादिरूपः । तस्य तु–“उपहन्येत वा पण्यं दद्येतापहियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥' इत्यत्रोक्तत्वात् ॥ यदा त्वसौ क्रेता देशान्तरात्पण्यग्रहणार्थमागतस्तदा । तत्पण्यमादाय देशान्तरे विक्रीणानस्य यो लाभस्तेन सहितं पण्यं विक्रेता क्रेत्रे दापयितव्यः । अयं च क्रीतपण्यसमर्पणनियमोऽनुशयाभावे द्रष्टव्यः ॥ सति त्वनुशये ‘क्रीत्वा विक्रीय वा किंचिदि'त्यादि (८॥२२२) मनूक्तं वेदितव्यम् ॥ २५४ ॥ विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृहति । हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ।। २५५ ।। किंच । यदा पुनर्जातानुशयः क्रेता पण्यं न जिघृक्षति तदा विक्रीतमपि पण्यमन्यत्र विक्रेयम् । यदा पुनर्विक्रेत्रा दीयमानं क्रता न गृह्णाति तच पण्यं राजदैविकेनोपहतं तदा क्रेतुरेवासौ हानिर्भवेत् । पण्याग्रहणरूपेण केतृदोषेण नाशितत्वात् ॥ २५ ॥ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ।। २५६ ।। अपिच । यदा पुनः क्रेत्रा प्राथ्र्यमानमपि पण्यं विक्रेता न समर्पयत्यजाता जुशयोऽपि तच्च राजदैविकेनोपहतं भवति तदासै हानिर्विक्रेतुरेव । अतोऽन्यद् दुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् ॥ २५६ ॥ अन्यहस्ते च विक्रीय दुष्टं वाऽदुष्टवद्यदि । विक्रीणीते दमस्तत्र मूल्यातु द्विगुणो भवेत् ।। २५७ ।। किंच । यः पुनर्वेिनैवानुशयमेकस्य हस्ते विक्रीतं पुनरन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्रच्छादितदोषं विक्रीणीते तदा तत्पण्यमूल्याद्विगुणो दमो वेदि तव्यः । नारदेनाप्यत्र विशेषो दर्शितः–‘अन्यहस्ते च विक्रीय योऽन्यसै तत्प्रयच्छति । द्रव्यं तद्विगुणं दाप्यो विनयस्तावदेव तु ॥ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । स मूल्याद्विगुणं दाप्यो विनयं तावदेव तु ॥' इति ॥ सर्वश्चायं विधिर्दत्तमूल्ये पण्ये द्रष्टव्य । अदत्तमूल्ये पुनः पण्ये वाङमात्रक्रये क्रेतृविक्रेत्रोर्नियमकारिणः समयादृते प्रवृत्तौ निवृत्तौ वा न कश्चिद्दोषः । यथाह नारदः–‘दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । अद्त्तऽन्यत्र समयान्न विक्रेतुरविक्रयः ॥’ इति ॥ २५७ ॥ १ कुड्यपास्यघातादि ख. २ सदृक्षं घ.