पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता । झीबस्तृतीया प्रकृतिः । पतितो ब्रह्महादेः । तज्ज्ञः पतितोत्पन्नः । पङ्गुः पाद विकलः । उन्मत्तकः वातिकपैतिकशैष्मिकसैनिपातिकग्रहावेशलक्षणैरुन्मादेर भिभूतः । जडो विकलान्तःकरणः । हिताहितावधारणाऽक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः । अचिकित्स्यरोगोऽप्रतिसमाधेयक्ष्मादिरोगग्रस्तः । आद्यशब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां यथाऽऽह वसिष्ठः–“अनंशास्त्वाश्रमान्तरगताः’ इति । नारदेना–ि “पितृ द्विट् पतितः षण्ढो यश्च स्यादौपपातिकः । औौरसा अपि नैतेंशं लभेरन्क्षेत्रज कुतः ॥’ इति । मनुरपि (९॥२०१ )–‘अर्नशौ क्रीबपतितौ जात्यन्धब धिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥’ इति । निरिन्द्रियो निर्गतमिन्द्रियं यस्माद्याध्यादिना स निरिन्द्रियः । एते झीबाद्योऽनंशाः रिक्थ भाजो न भवन्ति । केवलमशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः । ( ९॥२०२)–‘सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनी ग्रासाच्छादनमत्यन्तं पतितो ह्यद्दद्भवेत् ॥' इति मनुस्मरणात् । अत्यन्तं यावज्जीवमित्यर्थः । एतेषाँ विभागात्प्रागेव दोषप्रासावनंशत्वमुपपन्न न पुनर्विभक्तस्य । विभागोत्तरकालमथ्यौषधादिना दोषनिर्हरणे भागप्रासिरस्येव । –“विभक्तपु सुतो जातः सवर्णायां विभागभाकू’ इत्यस्य समानन्यायत्वात् । पतितादिषु तु पुंलिङ्गत्वमविवक्षितम् । अतश्च पलीदुहितृमात्रादीनामप्युक्तदोष दुष्टानामनंशित्वं वेदितव्यम् ॥ १४० ॥ झीबादीनामनंशित्वात्तत्पुत्राणामप्यर्नशित्वे प्रासे इदमाह-- औरसाः क्षेत्रजास्त्वेषां निदर्दोषा भागहारिणः । एतेषाँ कुीबादीनामौरसाः क्षेत्रजा वा पुत्रा निर्देषा अंशग्रहणविरोधिकैब्या दिदोषरहिता भागाहारिणोंऽशग्राहिणो भवन्ति । तत्र झीबस्य क्षेत्रजः पुत्रः संभवत्यन्येषामौरसा अपि । औरसक्षेत्रजयोग्रेहणमितरपुत्रव्युदासार्थम् ॥ २२७ ६९ इीबादिदुहितृणां विशेषमाह सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ।। १४१ ॥ एषां कीबादीनां सुता दुहितरो यावद्विवाहसंस्कृता भवन्ति तावद्धरणीयाः श्रव ॥ १ ४ १ ॥ १ संनिपातग्रहा ख. २ क्षयादिरोग. घ. ३ स्यादपयात्रितः इति पाठः । अपयात्रितो राजद्रोहाद्युपरोधेन बन्धुभिर्धटस्फोटादिना बहिष्कृत इति मदन । व्यवसायार्थ नावादिना समुद्रमध्ये द्वीपान्तरं गत इति युक्तम् । “द्विजस्याब्धौ तु नैौथातुः शोधितस्याप्यसंग्रहः’ इति तस्य कलौ संसर्गनिषेधात् । राजद्रोहादैौ घटस्फोटबहिष्कारयोरविधानाच्च । व्य० मयूखः. दोषाणामर्नशित्वं घ